Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 243
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
2

न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥२४३॥

स्वर सहित पद पाठ

नः꣢ । किः꣣ । तम्꣢ । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । र्वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥२४३॥


स्वर रहित मन्त्र

न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥२४३॥


स्वर रहित पद पाठ

नः । किः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । सदा । वृधम् । इन्द्रम् । न । यज्ञैः । र्विश्वगूर्तम् । विश्व । गूर्तम् । ऋभ्वसम् । अधृष्टम् । अ । धृष्टम् । धृष्णुम् । ओजसा ॥२४३॥

सामवेद - मन्त्र संख्या : 243
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

पदार्थ -
(तं कर्मणा न किः-नशत्) उसे कर्म से कोई व्याप्त—प्राप्त—दबा नहीं सकता “नशत् व्याप्तिकर्मा” [निघं॰ २.१८] (यज्ञैः) अध्यात्म यज्ञों से (विश्वगूर्तम्) सर्वस्तुत्य—(ऋभ्वसम्) व्यापक महान्—(अधृष्टम्) अधर्षणीय (ओजसा धृष्णुम्) बल से सबका धर्षण करने वाले (सदावृधम्) सदा बढ़ाने वाले (इन्द्रं न) परमात्मा को सम्प्रति “न सम्प्रत्यर्थे” (यः-चकार) जो अपना कर लेता है।

भावार्थ - जो अपने जीवन में निरन्तर अध्यात्मयज्ञों के द्वारा विश्ववन्दनीय महान् अधर्षणीय बल वाले धर्षणशील सदा वर्धक परमात्मा को सम्प्रति अपना कर लेता है—अपना बना लेता है उसे कर्म से कोई व्याप्त नहीं कर सकता, पा नहीं सकता, दबा नहीं सकता॥१॥

विशेष - ऋषिः—आङ्गिरसः पुरुहन्मा (अग्नि—परमात्माग्नि की विद्या में कुशल बहुत प्रकार से दोषों का हन्ता)॥<br>

इस भाष्य को एडिट करें
Top