Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 248
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥२४८॥
स्वर सहित पद पाठत्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣢꣯ । त्वम् । वृ꣣त्रा꣡णि꣢ । हँ꣣सि । अप्रती꣡नि꣢ । अ꣣ । प्रती꣡नि꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥२४८॥
स्वर रहित मन्त्र
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥२४८॥
स्वर रहित पद पाठ
त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हँसि । अप्रतीनि । अ । प्रतीनि । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥२४८॥
सामवेद - मन्त्र संख्या : 248
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment
पदार्थ -
(इन्द्र) हे परमात्मन्! (त्वम्) (यशाः) ‘महायशाः’ महा यशस्वी “यस्य नाम महद् यशः” [यजु॰ ३२.३] (ऋजीषी) ‘ऋज्यते-इति-ऋज् क्विप्कर्मणि-ऋजमीषते गुणार्जनं प्रेरयति’ “ऋज गतिस्थानार्जनोपार्जनेषु” [भ्वादि॰] इति तच्छीलः—“सुप्यजातौ णिनिस्ताच्छील्ये” [अष्टा॰ ९३.२.६८] सद्गुण सञ्चय को प्रेरित करने वाला (शवसः-पतिः) समस्त बलों का भण्डार या स्वामी “शवो बलम्” [निघं॰ १.१२] (असि) है (त्वम्) तू (एकः-इत्) अकेला ही (पुर्वनुत्तः) बहुतों से न तिरस्कार होने वाला या बहुत अप्रहित (चर्षणीधृतिः) मनुष्यों का धारक मनुष्यों का सहारा उनके (अप्रतीनि वृत्राणि) घोर पाप वृत्तों—पाप संकल्पों को “पाप्मा वै वृत्रः” [श॰ ११.२.५.७] (हंसि) नष्ट करता है।
भावार्थ - हे परमात्मन्! तू महायशस्वी है वस्तु वस्तु में तेरा यशस्वी नाम प्रतिभासित हो रहा है, तू उपासक में गुणसमूह को प्रेरित करने वाला समस्त बलों का स्वामी है तू अकेला भी अनेक विरोधी तत्त्वों से पराभूत न होने वाला है मनुष्यों का धारक—सहारा है, उनके गहरे पाप संकल्पों को भी नष्ट करता है॥६॥
विशेष - ऋषिः—नृमेधः पुरुषमेधश्च (नायक मेधा वाला पौरुष बुद्धि वाला उपासक)॥<br>
इस भाष्य को एडिट करें