Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 283
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣣त꣢ ऊ꣣ती꣡ वो꣢ अ꣣ज꣡रं꣢ प्रहे꣣ता꣢र꣣म꣡प्र꣢हितम् । आ꣣शुं꣡ जेता꣢꣯र꣣ꣳ हे꣡ता꣢रꣳ र꣣थी꣡त꣢म꣣म꣡तू꣢र्तं तुग्रिया꣣वृ꣡ध꣢म् ॥२८३॥

स्वर सहित पद पाठ

इ꣣तः꣢ । ऊ꣣ती꣢ । वः꣣ । अजर꣡म्꣢ । अ꣣ । ज꣡र꣢꣯म् । प्रहे꣣ता꣡र꣢म् । प्र । हेता꣡र꣢म् । अ꣡प्र꣢꣯हितम् । अ । प्र꣣हितम् । आशु꣢म् । जे꣡ता꣢꣯रम् । हे꣡ता꣢꣯रम् । र꣣थी꣡त꣢मम् । अ꣡तू꣢꣯र्तम् । अ । तू꣣र्तम् । तुग्रियावृ꣡ध꣢म् । तु꣣ग्रिय । वृ꣡ध꣢꣯म् ॥२८३॥


स्वर रहित मन्त्र

इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारꣳ हेतारꣳ रथीतममतूर्तं तुग्रियावृधम् ॥२८३॥


स्वर रहित पद पाठ

इतः । ऊती । वः । अजरम् । अ । जरम् । प्रहेतारम् । प्र । हेतारम् । अप्रहितम् । अ । प्रहितम् । आशुम् । जेतारम् । हेतारम् । रथीतमम् । अतूर्तम् । अ । तूर्तम् । तुग्रियावृधम् । तुग्रिय । वृधम् ॥२८३॥

सामवेद - मन्त्र संख्या : 283
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

पदार्थ -
(वः) “वः-यूयम् विभक्तिव्यत्ययः” तुम उपासको! (ऊती) अपनी सम्पत्ति की रक्षा के लिये (अजरम्) जरारहित—सदा एकरस युवा (प्रहेतारम्) प्रेरिता—उन्नत पथ पर ले जाने वाले—(अप्रहितम्) अन्य से अप्रेरित—स्वशक्ति से वर्तमान—(आशुम्) व्यापनशील—(जेतारम्) दुष्टों के दमनशील—(होतारम्-‘हेतारम्’) वर्धक—‘हि वृद्धौ’ [स्वादि॰] (रथीतमम्) अत्यन्त रथी—जीवों के रमणस्थान—संसार के स्वामी—(अतूर्तम्) अप्रतिहत (तुग्रिया-वृधम्) “तुज आदाने” [चुरादि॰] “तुज्यते-आदीयते परमात्मना तुक्”—उपासनारसः “तुजं राति यया क्रियया सा तुग्री तया वर्धकम्” आदान करने योग्य उपासनारस देने की भावना बढ़ाने वाले परमात्मा को (इत) प्राप्त करो।

भावार्थ - हे उपासक जनो! अपनी रक्षा के लिये तुम! एकरस युवा, उन्नत पथ पर प्रेरित करने वाले अन्य से अप्रेरित स्वशक्तिसम्पन्न व्यापनशील दुष्टों पर जयशील जीव कर्मों के ज्ञाता महान् रथ स्वामी—जीवों के रमणस्थान संसार के स्वामी लेने योग्य उपासनारस भेटकों की देने की भावना या प्रवृत्ति से बढ़ाने वाले परमात्मा को प्राप्त होओ॥१॥

विशेष - ऋषिः—नृमेधः (नायक मेधावाला विद्वान्)॥<br>

इस भाष्य को एडिट करें
Top