Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 360
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
3

प्र꣡प्र꣢ वस्त्रि꣣ष्टु꣢भ꣣मि꣡षं꣢ व꣣न्द꣡द्वी꣢रा꣣ये꣡न्द꣢वे । धि꣣या꣡ वो꣢ मे꣣ध꣡सा꣢तये꣣ पु꣢र꣣न्ध्या꣡ वि꣢वासति ॥३६०॥

स्वर सहित पद पाठ

प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वः । त्रिष्टु꣢भ꣢म् । त्रि꣣ । स्तु꣡भ꣢꣯म् । इ꣡ष꣢꣯म् । व꣣न्दद्वी꣡रा꣣य । व꣣न्द꣢त् । वी꣣राय । इ꣡न्द꣢꣯वे । धि꣣या꣢ । वः꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । आ꣢ । वि꣣वासति । ॥३६०॥


स्वर रहित मन्त्र

प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरन्ध्या विवासति ॥३६०॥


स्वर रहित पद पाठ

प्रप्र । प्र । प्र । वः । त्रिष्टुभम् । त्रि । स्तुभम् । इषम् । वन्दद्वीराय । वन्दत् । वीराय । इन्दवे । धिया । वः । मेधसातये । मेध । सातये । पुरन्ध्या । पुरम् । ध्या । आ । विवासति । ॥३६०॥

सामवेद - मन्त्र संख्या : 360
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थ -
(वः) ‘यूयम्’ ‘विभक्तिव्यत्ययः’ तुम उपासक जनो! (वन्दद्वीराय-इन्दवे) “वन्दन्तो वीरा यस्य” वन्दना करते हुए वीर जिससे हो जाते हैं ऐसे ऐश्वर्यवान् परमात्मा के लिये (त्रिष्टुभम्-इषम्) तीन—स्तुतिप्रार्थना उपासनारूप अर्चन वाला “स्तोभति-अर्चति कर्मा” [निघं॰ ३.१] अभीष्ट को (प्र प्र) पुनः-पुनः प्रस्तुत करो—प्रकृष्टरूप से अर्पित करो जिससे (मेधसातये) अपनी सङ्गति प्राप्ति के लिए “मेधृसङ्गमे” [भ्वादि॰] (वः) तुमको (पुरन्ध्या) बहुत कर्मशक्ति वाली—“धीः कर्मनाम” [निघं॰ ३.९] (धिया) प्रज्ञा से—“धीः प्रज्ञानाम” [निघं॰ २.१] (विवासति) विशेषरूप से वासित करता है “अन्तर्गतणिजर्थः”।

भावार्थ - उस ऐश्वर्यवान् परमात्मा के लिये स्तुतिप्रार्थना उपासनारूप अर्चन अभीष्ट भेंट अवश्य समर्पित करो जिसकी वन्दना करते हुए जन सब प्रकार वीर हो जाते हैं तथा अपनी सङ्गति की प्राप्ति के लिए तुमको बहुत कर्मशक्ति वाली बुद्धि से विवासित भूषित कर देता है॥१॥

विशेष - ऋषिः—प्रियमेधाः (प्रिय है परमात्मसङ्गति जिसको ऐसा जन)॥<br>

इस भाष्य को एडिट करें
Top