Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 364
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
वि꣣श्वा꣡न꣢रस्य व꣣स्प꣢ति꣣म꣡ना꣢नतस्य꣣ श꣡व꣢सः । ए꣡वै꣢श्च चर्षणी꣣ना꣢मू꣣ती꣡ हु꣢वे꣣ र꣡था꣢नाम् ॥३६४॥
स्वर सहित पद पाठवि꣣श्वा꣡न꣢रस्य । वि꣣श्व꣢ । नर꣣स्य । वः । प꣡ति꣢꣯म् । अ꣡ना꣢꣯नतस्य । अन् । आ꣣नतस्य । श꣡व꣢꣯सः । ए꣡वैः꣢꣯ । च꣣ । चर्षणीना꣢म् । ऊ꣣ती꣢ । हु꣣वे । र꣡था꣢꣯नाम् ॥३६४॥
स्वर रहित मन्त्र
विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥३६४॥
स्वर रहित पद पाठ
विश्वानरस्य । विश्व । नरस्य । वः । पतिम् । अनानतस्य । अन् । आनतस्य । शवसः । एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥३६४॥
सामवेद - मन्त्र संख्या : 364
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
पदार्थ -
(विश्वान्-अरस्य) सब लोकों को प्राप्त सूर्य के “विश्वानरः प्रत्यृतः सर्वाणि भूतानि” [निरु॰ ७.२१] “विश्वानरस्यादित्यस्य” [निरु॰ १२.२३] तथा (अनानतस्य शवसः) न—आनत—न नम्र होने वाले बलरूप सृष्टिक्रम के (वः) ‘त्वाम्’ तुझ (पतिम्) स्वामी इन्द्र—परमात्मा को (चर्षणीनाम्-एवैः) हम मनुष्यों के कामनाओं के लक्ष्य से “एवैः कामैः” [निरु॰ १२.२३] (च) और (रथानाम्-ऊती) अपने रमण साधनों—इन्द्रियों की रक्षा के लिये (हुवे) आमन्त्रित करता हूँ।
भावार्थ - परमात्मा समस्त पृथिवी चन्द्र आदि लोकों का और महान् सृष्ठिक्रम बल का स्वामी है उसको हम कामनापूर्ति के हेतु और अपनी इन्द्रियों की रक्षा के हेतु आमन्त्रित करते रहें॥५॥
विशेष - ऋषिः—प्रियमेधः (प्रियमेधा जिसको है ऐसा विद्वान्)॥<br>
इस भाष्य को एडिट करें