Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 371
ऋषिः - सुवेदाः शैलूषिः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
5
श्र꣡त्ते꣢ दधामि प्रथ꣣मा꣡य꣢ म꣣न्य꣢꣫वेऽह꣣न्य꣢꣯द्दस्युं꣣ न꣡र्यं꣢ वि꣣वे꣢र꣣पः꣢ । उ꣣भे꣢꣫ यत्वा꣣ रो꣡द꣢सी꣣ धा꣡व꣢ता꣣म꣢नु꣣ भ्य꣡सा꣢ते꣣ शु꣣ष्मा꣢त्पृथि꣣वी꣡ चि꣢दद्रिवः ॥३७१॥
स्वर सहित पद पाठश्र꣢त् । ते꣣ । दधामि । प्रथमा꣡य꣢ । म꣣न्य꣡वे꣢ । अ꣡ह꣢꣯न् । यत् । द꣡स्यु꣢꣯म् । न꣡र्य꣢꣯म् । वि꣣वेः꣢ । अ꣣पः꣢ । उ꣣भे꣡इति꣢ । यत् । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । धा꣡व꣢꣯ताम् । अ꣡नु꣢꣯ । भ्य꣡सा꣢꣯ते꣣ । शु꣡ष्मा꣢꣯त् । पृ꣣थिवी꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः ॥३७१॥
स्वर रहित मन्त्र
श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः । उभे यत्वा रोदसी धावतामनु भ्यसाते शुष्मात्पृथिवी चिदद्रिवः ॥३७१॥
स्वर रहित पद पाठ
श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । दस्युम् । नर्यम् । विवेः । अपः । उभेइति । यत् । त्वा । रोदसीइति । धावताम् । अनु । भ्यसाते । शुष्मात् । पृथिवी । चित् । अद्रिवः । अ । द्रिवः ॥३७१॥
सामवेद - मन्त्र संख्या : 371
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
पदार्थ -
(अद्रिवः) हे ओजस्वी परमात्मन्! (ते प्रथमाय मन्यवे) तेरे श्रेष्ठ तेज के लिए “मन्युर्मन्यतेदीर्प्तिकर्मणः” [निरु॰ १०.३०] (श्रत्-दधामि) श्रद्धा करता हूँ—स्वागत करता हूँ (यत्-नर्यं दस्युम्-अहन्) जो नर—देवजन मुमुक्षुजन के दस्यु उपक्षीण—करने वाले विरोधी विचार को मारता है (अपः-विवेः) मोक्षयोग्य कर्म को विस्तृत करता है “अपः कर्मनाम” [निघं॰ २.१] (यत्) ‘यतः’ क्योंकि (उभे रोदसी) दो द्यावापृथिवी—द्युलोक और पृथिवीलोक (त्वा-अनु) तेरे अनुशासन में या अनुसार (भ्यसात्) भय से (धावताम्) अपनी अपनी गति करते हैं (पृथिवी चित्-ते शुष्मात्) प्रथनशील अन्तरिक्ष भी तेरे बल—शासन में प्रथित हो रहा है “पृथिवी-अन्तरिक्षनाम” [निघं॰ १.३] “शुष्मं बलम्” [निघं॰ २.९]।
भावार्थ - परमात्मन्! तू बड़ा दयालु है जो अपने मुमुक्षु उपासक के विरोधी रुकावट करने वाले विचार को नष्ट करता है दस्यु की तो बात क्या ये द्युलोक, पृथिवीलोक और अन्तरिक्षलोक भी तेरे शासन बल भय में अपनी गतिविधि और स्थिति में वर्तमान हैं अतः तेरे इस दीप्त तेज शासन पर मैं श्रद्धा करता हूँ॥२॥
टिप्पणी -
[*30. “शील समाधौ” [भ्वादि॰]।]
विशेष - ऋषिः—सुवेदः शैलूषिः (अच्छा ज्ञाता शील-समाधि में वसने वाले का शिष्य*30)॥<br>
इस भाष्य को एडिट करें