Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 395
ऋषिः - इरिम्बिठिः काण्वः देवता - आदित्याः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
4

तु꣣चे꣡ तुना꣢꣯य꣣ त꣢꣫त्सु नो꣣ द्रा꣡घी꣢य꣣ आ꣡यु꣢र्जी꣣व꣡से꣢ । आ꣡दि꣢त्यासः समहसः कृ꣣णो꣡त꣢न ॥३९५॥

स्वर सहित पद पाठ

तु꣣चे꣢ । तु꣡ना꣢꣯य । तत् । सु । नः꣣ । द्रा꣡घी꣢꣯यः । आ꣡युः꣢꣯ । जी꣣व꣡से꣢ । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । समहसः । स । महसः कृणो꣡त꣢न । कृ꣣णो꣡त꣢ । न꣣ ॥३९५॥


स्वर रहित मन्त्र

तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥३९५॥


स्वर रहित पद पाठ

तुचे । तुनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे । आदित्यासः । आ । दित्यासः । समहसः । स । महसः कृणोतन । कृणोत । न ॥३९५॥

सामवेद - मन्त्र संख्या : 395
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

पदार्थ -
(सुमहसः-आदित्यासः) हे सुमहान् परमात्मशक्तिप्रवाहो! (नः) हमें (तुचे) अपत्य—पुत्र के लिये “तुक्-अपत्यनाम” [निघं॰ २.२] (तुनाय) पौत्र के लिये (तत् सु) वह अच्छे (द्राघीयः-आयुः) अतिदीर्घ आयु को (जीवसे) जीवन के लिये (कृणोतन) सम्पादित करो।

भावार्थ - परमात्मा के ऐश्वर्यप्रवाह से सुमहान् हुए उपासक के जीने के लिये अतिदीर्घ आयु पुत्र और पौत्र देते हैं॥५॥

विशेष - ऋषिः—इरिम्बिठः (हृदयाकाश में परमात्मा को बिठाने वाला)॥ देवता—आदित्यः “इन्द्रसम्बद्ध आदित्यः” ऐश्वर्यवान् परमात्मा से सम्बद्ध आदित्य)॥<br>

इस भाष्य को एडिट करें
Top