Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 420
ऋषिः - विमद ऐन्द्रः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥

स्वर सहित पद पाठ

आ꣢ । अ꣣ग्नि꣢म् । न । स्व꣡वृ꣢꣯क्तिभिः । स्व । वृ꣣क्तिभिः । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । शीर꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣡ । शो꣣चिषम् । वि꣢ । वः꣣ । म꣡दे꣢꣯ । य꣣ज्ञे꣡षु꣢ । स्ती꣣र्ण꣡ब꣢र्हिषम् । स्ती꣣र्ण꣢ । ब꣣र्हिषम् । वि꣡व꣢꣯क्षसे ॥४२०॥


स्वर रहित मन्त्र

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥


स्वर रहित पद पाठ

आ । अग्निम् । न । स्ववृक्तिभिः । स्व । वृक्तिभिः । होतारम् । त्वा । वृणीमहे । शीरम् । पावकशोचिषम् । पावक । शोचिषम् । वि । वः । मदे । यज्ञेषु । स्तीर्णबर्हिषम् । स्तीर्ण । बर्हिषम् । विवक्षसे ॥४२०॥

सामवेद - मन्त्र संख्या : 420
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थ -
(अग्निं न त्वा होतारं) परमात्मन्! अग्नि के समान तुझ होता को—मेरे उपासनारस के आदाता—स्वीकारकर्ता को (स्ववृक्तिभिः) अपने दोषवर्जनप्रवृत्तियों द्वारा (आ वृणीमहे) समन्तरूप से वरते हैं (शीरम्) सर्वत्र शयनशील—व्यापक (पावकशोचिषम्) पवित्रकारक दीप्ति वाले (यज्ञेषु) अध्यात्म यज्ञों में (स्तीर्णबर्हिषम्) विस्तृतप्रजा—प्रजायमान प्राणि वनस्पति जिससे हैं ऐसे को “बर्हिः प्रजाः” [जै॰ १.८६] (विमदे) विशेष आनन्द के निमित्त (विवक्षसे) महत्त्व युक्त प्रशंसित करते हैं।

भावार्थ - अपने को दोषों से रहित कर सद्वृत्तियों से अग्नि के समान परमात्मा को आमन्त्रित करते हैं और व्यापक पवित्र दीप्ति वाले को अध्यात्मयज्ञों में विस्तृत प्रजाओं—प्राणी वनस्पतियों वाले को विशेष आनन्द के निमित्त महत्त्व युक्त प्रशंसित करते हैं॥२॥

विशेष - ऋषिः—विमदः (परमात्मा में विशेष हर्ष को प्राप्त उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top