Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 437
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

वि꣡श्व꣢तोदावन्वि꣣श्व꣡तो꣢ न꣣ आ꣡ भ꣢र꣣ यं꣢ त्वा꣣ श꣡वि꣢ष्ठ꣣मी꣡म꣢हे ॥४३७

स्वर सहित पद पाठ

वि꣡श्व꣢꣯तोदावन् । वि꣡श्व꣢꣯तः । दा꣣वन् । विश्व꣡तः꣢ । नः꣢ । आ꣢ । भ꣣र । य꣢म् । त्वा꣣ । श꣡वि꣢꣯ष्ठम् । ई꣡म꣢꣯हे ॥४३७॥


स्वर रहित मन्त्र

विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥४३७


स्वर रहित पद पाठ

विश्वतोदावन् । विश्वतः । दावन् । विश्वतः । नः । आ । भर । यम् । त्वा । शविष्ठम् । ईमहे ॥४३७॥

सामवेद - मन्त्र संख्या : 437
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

पदार्थ -
(विश्वतः-दावन्) हे सब ओर से देने वाले परमात्मन्! (नः) हमारे लिये (विश्वतः) सब ओर से (आभर) आभरित कर—भरपूर दे (यम्) जिस अभीष्ट को (त्वा शविष्ठम्-ईमहे) तुझ अत्यन्त धनवान् से “शवः-धननाम” [निघं॰ २.१०] हम माँगते हैं “ईमहे याञ्चाकर्म” [निघं॰ ३.१९]॥

भावार्थ - परमात्मन्! तू बड़ा धनवान् और सब ओर से देने वाला है सब ओर से हमारे लिए अभीष्ट को भरपूर दे जिसे हम तुझसे माँगते हैं॥१॥

विशेष - ऋषिः—ऐश्वरयो धिष्ण्याः (ईश्वर ज्ञान में कुशल वक्ता जन)॥ देवताः—इन्द्र (ऐश्वर्यवान् परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top