Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 464
ऋषिः - नकुलः देवता - सविता छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

अ꣣भि꣢꣫ त्यं दे꣣व꣡ꣳ स꣢वि꣣ता꣡र꣢मो꣣꣬ण्योः꣢꣯ क꣣वि꣡क्र꣢तु꣣मर्चा꣡मि꣢ स꣣त्य꣡स꣢वꣳ रत्न꣣धा꣢म꣣भि꣢ प्रि꣣यं꣢ म꣣ति꣢म् ऊ꣣र्ध्वा꣢꣫ यस्या꣣म꣢ति꣣र्भा꣡ अदि꣢꣯द्युत꣣त्स꣡वी꣢मनि꣣ हि꣡र꣢ण्यपाणिरमिमीत सु꣣क्र꣡तुः꣢ कृ꣣पा꣡ स्वः꣢ ॥४६४॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्यम् । दे꣣व꣢म् । स꣣विता꣡र꣢म् । ओ꣣ण्योः꣢꣯ । क꣣वि꣡क्र꣢तुम् । क꣣वि꣢ । क्र꣣तुम् । अ꣡र्चा꣢꣯मि । स꣣त्य꣡स꣢वम् । स꣣त्य꣢ । स꣣वम् । रत्नधा꣢म् । र꣣त्न । धा꣢म् । अ꣣भि꣢ । प्रि꣣य꣢म् । म꣣ति꣢म् । ऊ꣣र्ध्वा꣢ । य꣡स्य꣢꣯ । अ꣣म꣡तिः꣢ । भाः । अ꣡दि꣢꣯द्युतत् । स꣡वी꣢꣯मनि । हि꣡र꣢꣯ण्यपाणिः । हि꣡र꣢꣯ण्य । पा꣣णिः । अमिमीत । सुक्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ । कृ꣣पा꣢ । स्वा३रि꣡ति꣢ ॥४६४॥


स्वर रहित मन्त्र

अभि त्यं देवꣳ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवꣳ रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥४६४॥


स्वर रहित पद पाठ

अभि । त्यम् । देवम् । सवितारम् । ओण्योः । कविक्रतुम् । कवि । क्रतुम् । अर्चामि । सत्यसवम् । सत्य । सवम् । रत्नधाम् । रत्न । धाम् । अभि । प्रियम् । मतिम् । ऊर्ध्वा । यस्य । अमतिः । भाः । अदिद्युतत् । सवीमनि । हिरण्यपाणिः । हिरण्य । पाणिः । अमिमीत । सुक्रतुः । सु । क्रतुः । कृपा । स्वा३रिति ॥४६४॥

सामवेद - मन्त्र संख्या : 464
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

पदार्थ -
(ओण्योः) द्युलोक पृथिवीलोक के “ओण्यौ द्यावापृथिवी नाम” [निघं॰ ३०.३०] (सवितारम्) उत्पादक परमात्मा को (अभि-अर्चामि) श्रद्धा से अभिगत—प्राप्त होकर अर्चित करता हूँ तथा (त्यम्) उस—(कविक्रतुम्) क्रान्तप्रज्ञ—सर्वज्ञान समर्थ प्रज्ञावान् (सत्यसवम्) यथार्थ ऐश्वर्य वाले—सच्चे शासनकर्ता—(रत्नधाम्) रमणीय पदार्थों के धारक—(प्रियम्) अभीष्टदेव—(मतिम्) मननशक्तिमान् परमात्मा को (अभि अर्चासि) अभ्यर्चित करता हूँ (यस्य) जिसकी (अमतिः) आत्ममयी स्वाधारमति “अमतिरमामयी मतिरात्ममयी” [निरु॰ ६.१२] (ऊर्ध्वा) ऊँची (भाः) ज्योतिरूप (आदिद्युतत्) दीप्त हो रही है, अतः उसके (सवीमनि) प्रसव—प्रशासन में सब जगत् प्रवर्तमान है, वह (हिरण्यपाणिः) सौवर्णहस्त दिव्य हाथों वाला—दिव्यग्रहणशक्ति वाला (सुक्रतुः) सुकर्मा—कुशलकर्मकर्ता (कृपा) स्वसामर्थ्य से (स्वः) सुखमय—मोक्षधाम को (अमिमीत) निर्माण करता है—सम्पन्न करता है।

भावार्थ - परमात्मा द्युलोक पृथिवीलोक का उत्पादक क्रान्तप्रज्ञ सर्वज्ञान समर्थ यथार्थ शासनकर्ता रमणीय पदार्थों का धारक अभीष्ट देव मननशक्ति-सम्पन्न है तथा उसकी स्वाधार मति ज्योतिमयी ऊँची है, दीप्त हो रही है, उसके शासन में सब जगत् प्रवर्तमान है, वह दिव्य ग्रहणशक्तिमान् कुशलकर्मकर्ता स्वसामर्थ्य से सुखमय मोक्षधाम को सम्पन्न करता है। उस परमात्मा का मैं रुचि से अर्चन करता हूँ॥८॥

विशेष - ऋषिः—नकुलः (सांसारिक कुल—वंश विकास में न पड़ा अपितु आत्मविकास का इच्छुक संयमी उपासक)॥ देवता—सविता (उत्पादक प्रेरक परमात्मा)॥ छन्दः—अति शक्वरी॥<br>

इस भाष्य को एडिट करें
Top