Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 507
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

अ꣣या꣡ सो꣢म सु꣣कृत्य꣡या꣢ म꣣हा꣢꣫न्त्सन्न꣣꣬भ्य꣢꣯वर्धथाः । म꣣न्दान꣡ इद्वृ꣢꣯षायसे ॥५०७॥

स्वर सहित पद पाठ

अ꣣या꣢ । सो꣣म । सुकृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । म꣣हा꣢न् । सन् । अ꣣भि꣢ । अ꣣वर्धथाः । मन्दानः꣢ । इत् । वृ꣣षायसे ॥५०७॥


स्वर रहित मन्त्र

अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः । मन्दान इद्वृषायसे ॥५०७॥


स्वर रहित पद पाठ

अया । सोम । सुकृत्यया । सु । कृत्यया । महान् । सन् । अभि । अवर्धथाः । मन्दानः । इत् । वृषायसे ॥५०७॥

सामवेद - मन्त्र संख्या : 507
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (महान् सन्) महान् होता हुआ (अया सुकृत्यया) इस उपासना से (अभ्यवर्धथाः) हमें बढ़ा (मन्दानः) स्तूयमान—अर्च्यमान हुआ “मदि स्तुति......” [भ्वादि॰] “मन्दते अर्चतिकर्मा” [निघं॰ ३.१४] ‘कर्मणि कर्तृप्रत्ययः’ (इत्) ही (वृषायसे) सुखवर्षक मेघ के समान हो जाता है।

भावार्थ - हे शान्तस्वरूप परमात्मन्! क्या कहना तू महान् होता हुआ हमारी इस स्तुति उपासना से हमें बढ़ाता है, हमारे द्वारा स्तुत किया जाता हुआ ही सुखवर्षक बन जाता है, धन्य हो आपकी आर्द्रता उदारता को॥११॥

विशेष - ऋषिः—कविः (क्रान्तदर्शी अध्यात्मवक्ता)॥<br>

इस भाष्य को एडिट करें
Top