Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 510
ऋषिः - अमहीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य नि꣣ष्कृ꣢तम् ॥५१०॥

स्वर सहित पद पाठ

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥५१०॥


स्वर रहित मन्त्र

अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥५१०॥


स्वर रहित पद पाठ

अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥५१०॥

सामवेद - मन्त्र संख्या : 510
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 14
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(सोमः) शान्तस्वरूप परमात्मा (मृधः-अपघ्नन्) पापभावनाओं को “पाप्मा वै मृधः” [श॰ ६.३.३.८] मारता हुआ (अराव्णः-अपघ्नन्) असद् भावनाओं को “अरावाणो वा एते येऽनृतमभिशंसन्ति” [तां॰ ६.१०.७] नष्ट करता हुआ (इन्द्रस्य निष्कृतं गच्छन्) जीवात्मा—उपासक आत्मा के संस्कृत शुद्धस्वरूप को “यद्वै निष्कृतं तत् संस्कृतम्” [ऐ॰ आ॰ १.१.४] प्राप्त कराता हुआ (पवते) आनन्दधारा में आता है।

भावार्थ - शान्तस्वरूप परमात्मा पापभावनाओं को मारता हुआ तथा असद् विचारों को नष्ट करता हुआ उपासक आत्मा के शुद्धस्वरूप को प्राप्त कराता हुआ आनन्दधारा में आता है॥१४॥

विशेष - ऋषि—अमहीयुः (पृथिवी का नहीं किन्तु मोक्षधाम का इच्छुक उपासक)॥<br>

इस भाष्य को एडिट करें
Top