Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 516
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
3

त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रू꣡णि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ परि꣣धी꣢꣫ꣳरति꣣ ता꣡ꣳ इ꣢हि ॥५१६॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । अ꣣ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पु꣣रू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥५१६॥


स्वर रहित मन्त्र

तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳ इहि ॥५१६॥


स्वर रहित पद पाठ

तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥५१६॥

सामवेद - मन्त्र संख्या : 516
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थ -
(इन्दो सोम) हे आर्द्र—रसीले शान्तस्वरूप परमात्मन्! (अहम्) मैं (तव सख्ये) तेरे सखापन—तेरी मित्रता में (दिवे दिवे रारण) दिनों दिन रमण करता हूँ “नाहमिन्द्राणि रारणनाहमिन्द्राणि रमे” [निरु॰ ११.३९] (ब्रभ्रो) हे शुभ्र—निर्मल सोम परमात्मदेव! “बभ्रुर्भवति ब्रह्मणो रूपम्” [मै॰ २.५.७] “सोमो वै बभ्रुः” [श॰ ७.२.४.२६] (माम्-अव) मुझे अवमानित कर के—मुझे दबाने वाले (पुरूणि निचरन्ति) बहुतेरे विघ्नकारी काम-क्रोध आदि दुर्वृत्त छिपे पड़े हैं (तान् परि धीन्-अति-इहि) उन्हें परिधिमुक्त न होने देने वाले, बन्धन में रखने वाले घेरे को अतिक्रान्त करा—पार करा या नष्ट कर।

भावार्थ - हे रसीले शान्तस्वरूप परमात्मन्! तेरी मित्रता में दिनों दिन रमण करता रहूँ, हे शुभ्र निर्मल—दोषरहित परमात्मन्! मेरा अवमान करने वाले, मुझे दबाने वाले बहुत विघ्नरूप कामक्रोध आदि दुर्वृत् छिपे पड़े हैं, उनके घरों को मुक्त न होने देने वाले बन्धनरूपों को दूर कर दे या नष्ट कर दे॥६॥

विशेष - ऋषिः—‘भरद्वाजः कश्यपः, गोतमः, अत्रिः, विश्वामित्रः, जमदग्निः, वसिष्ठः’ इति सप्तर्षयः (सम्पूर्ण खण्ड के ये भरद्वाज आदि सात ऋषि हैं अर्थ पीछे आ चुके हैं)॥ <br>

इस भाष्य को एडिट करें
Top