Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 534
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
1
प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म् । प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥५३४॥
स्वर सहित पद पाठप्र꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣡धु꣢꣯मतीः । अ꣣सृग्रन् । वा꣡र꣢꣯म् । यत् । पू꣣तः꣢ । अ꣣त्ये꣡षि꣢ । अ꣣ति । ए꣡षि꣢꣯ । अ꣡व्य꣢꣯म् । प꣡व꣢꣯मान । प꣡व꣢꣯से । धा꣡म꣢꣯ । गो꣡ना꣢꣯म् । ज꣣न꣡य꣢न् । सू꣡र्य꣢꣯म् । अ꣣पिन्वः । अर्कैः꣢ ॥५३४॥
स्वर रहित मन्त्र
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥
स्वर रहित पद पाठ
प्र । ते । धाराः । मधुमतीः । असृग्रन् । वारम् । यत् । पूतः । अत्येषि । अति । एषि । अव्यम् । पवमान । पवसे । धाम । गोनाम् । जनयन् । सूर्यम् । अपिन्वः । अर्कैः ॥५३४॥
सामवेद - मन्त्र संख्या : 534
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
पदार्थ -
(पवमान) हे आनन्दधारा में प्राप्त होने वाले सोम शान्तस्वरूप परमात्मन्! (ते) तेरी (मधुमतीः-धाराः) मधु वाली आनन्दधाराएँ (प्र-असृग्रन्) छूट रही हैं (यत्) जबकि (पूतः) अध्येषित—ध्यान से प्रेरित हुआ “पवस्व-अध्येषणाकर्मा” [निघं॰ ३.२१] (अव्ये वारम्-अत्येषि) पार्थिव “इयं पृथिवी वा अविरियं हीमाः सर्वाः प्रजा अवति” [श॰ ६.१.२.३३] वारण साधन शरीर को लाङ्घ जाता है—अन्दर आत्मा में चला जाता है तब (गोनां धाम पवसे) स्तुति करने वाले उपासकों के “गौः स्तोतृनाम” [निघं॰ ३.१६] अङ्ग—प्रत्येक अङ्ग को “अङ्गानि वै धामानि” [काश॰ ४.३.४.११] तू आनन्दरूप में पहुँच जाता है (सूर्यं जनयन्) तेज को उत्पन्न करने के हेतु “तेजः सूर्यः” [मै॰ २.२.८] (अर्कैः-अपिन्वः) प्राणों के द्वारा—प्राणों में “प्राणो वा अर्कः” [श॰ १०.४.१.२३) सींच—अपना अमृतरस सींचता है।
भावार्थ - हे आनन्दधारा में प्राप्त होने वाले शान्त परमात्मन्! तेरी मधुमय आनन्दधाराएँ छूट रही हैं, बह रही हैं, जबकि तू ध्यान से प्रेरित हुआ पार्थिवावरण शरीर को लाङ्घ जाता है, अन्दर आत्मा में पहुँच जाता है तब स्तुति करने वाले उपासकों के अङ्ग-अङ्ग में प्रति तू आनन्दरूप में पहुँच जाता है और तेज को उत्पन्न करने के लिये प्राणों में अपना अमृतरस सींचता है॥२॥
विशेष - ऋषिः—शाक्त्यः पराशरः (शक्तिसम्पन्न कामक्रोध आदि को नष्ट करने वाला उपासक)॥<br>
इस भाष्य को एडिट करें