Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 548
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
3

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥५४८॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रे꣢प꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣ध्यः꣢꣯ । सु꣣ । आध्यः꣢꣯ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५४८॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥५४८॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥५४८॥

सामवेद - मन्त्र संख्या : 548
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

पदार्थ -
(गातुवित्तमाः) गमन—ज्ञान को अत्यन्त प्राप्त कराने वाला “गातुं यज्ञाय गमनं यज्ञाय” [निरु॰ ४.२१] “पूर्वेषामपि गुरुः.......” [योग॰ १.२६] (अरेपसः) अनवद्यवचन वाला यथार्थ वक्ता “रेपः—अवद्यं वचः” [उणा॰ ४.१९०] (स्वाध्यः) सम्यक् समन्तरूप से ध्यान करने योग्य (स्वर्विदः) सुख—मोक्षसुख को प्राप्त कराने वाला (मित्रः) प्रेरक स्नेही (इन्दवः) अध्यात्मरसभरा (सोमाः) शान्तस्वरूप परमात्मा (अस्मभ्यम्) हमारे लिये (पवन्ते) आनन्दधारा में प्राप्त होता है।

भावार्थ - अत्यन्त ज्ञान प्राप्त कराने वाला, अयुक्तवचनरहित, यथार्थ वक्ता, सम्यक् सर्वथा ध्यान करने योग्य, मोक्षसुख का प्रापक, प्रेरक, स्नेही, अध्यात्मरसभरा परमात्मा हमारे लिये आनन्दधारा में प्राप्त होता है॥४॥

विशेष - ऋषिः—मनुः संवरणः (परमात्मा को अपने अन्दर धारण करने में कुशल मननशील)॥<br>

इस भाष्य को एडिट करें
Top