Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 555
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
2

अ꣣चोद꣡सो꣢ नो धन्व꣣न्त्वि꣡न्द꣢वः꣣ प्र꣢ स्वा꣣ना꣡सो꣢ बृ꣣ह꣢द्दे꣣वे꣢षु꣣ ह꣡र꣢यः । वि꣡ चि꣢दश्ना꣣ना꣢ इ꣣ष꣢यो꣣ अ꣡रा꣢तयो꣣ऽर्यो꣡ नः꣢ सन्तु꣣ स꣡नि꣢षन्तु नो꣣ धि꣡यः꣢ ॥५५५॥

स्वर सहित पद पाठ

अ꣣चोद꣡सः꣢ । अ꣣ । चोद꣡सः꣢ । नः꣣ । धन्वन्तु । इ꣡न्द꣢꣯वः । प्र꣢ । स्वा꣣ना꣡सः꣢ । बृ꣣ह꣢त् । दे꣣वे꣡षु । ह꣡र꣢꣯यः । वि । चि꣣त् । अश्नानाः꣢ । इ꣣ष꣡यः꣢ । अ꣡रा꣢꣯तयः । अ । रा꣣तयः । अर्यः꣢ । नः꣣ । सन्तु । स꣡नि꣢꣯षन्तु । नः꣣ । धि꣡यः꣢꣯ ॥५५५॥


स्वर रहित मन्त्र

अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः । वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥५५५॥


स्वर रहित पद पाठ

अचोदसः । अ । चोदसः । नः । धन्वन्तु । इन्दवः । प्र । स्वानासः । बृहत् । देवेषु । हरयः । वि । चित् । अश्नानाः । इषयः । अरातयः । अ । रातयः । अर्यः । नः । सन्तु । सनिषन्तु । नः । धियः ॥५५५॥

सामवेद - मन्त्र संख्या : 555
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -
(हरयः-इन्दवः) ‘बहुवचनमादरार्थम्’ दुःखापहरणकर्ता सुखाहरणकर्ता आनन्दरसभरा सोम—शान्तस्वरूप परमात्मा (अचोदसः) स्वेच्छा से प्रेरित कृपालु हुआ (स्वानासः) निष्पन्न—साक्षात् हुआ (नः) हम मुमुक्षुओं को (बृहद्देवेषु) महान् देवों—जीवन्मुक्तों में (प्र धन्वन्तु) पहुँचावे—जीवन्मुक्त बनावे (चित्) अपितु (नः) हमारे (अश्नानाः) भोगने वाले (इषयः) एषणाएँ—इच्छाभाव (अरातयः) सुख न देने वाले अपितु दुःख देने वाले (अर्यः) अरि—शत्रुरूप (विसन्तु) विगत हो जावें—पृथक् हो जावें (नः) हमें (धियः) ध्यान प्रज्ञाएँ (सनिषन्तु) सम्भजती रहें—सम्यक् निरन्तर प्राप्त होती रहें।

भावार्थ - दुःखापहर्ता सुखाहर्ता आनन्दरसभरा स्वेच्छा से प्रेरित कृपालु परमात्मा साक्षात् हुआ हम मुमुक्षु उपासकों को ऊँचे देवों—जीवन्मुक्तों में पहुँचा दे—जीवन्मुक्त बना दे, अपितु हमारे भोगने वाले एषणाएँ—दुःख देने वाले इच्छाभाव एवं दुःख देने वाले शत्रुजन पृथक् हो जावें, और हमें ध्यान प्रज्ञाएँ सम्यक् भजती रहें निरन्तर चलती रहें॥२॥

विशेष - ऋषिः—कविः (क्रान्तदर्शी ज्ञानी उपासक)॥<br>

इस भाष्य को एडिट करें
Top