Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 557
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
1

प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥५५७॥

स्वर सहित पद पाठ

प्र꣢ । उ꣣ । अयासीत् । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣢ । न꣢ । प्र । मि꣣नाति । सङ्गि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣लशे꣢ । श꣣त꣡या꣢मना । श꣣त꣢ । या꣣मना । पथा꣢ ॥५५७॥


स्वर रहित मन्त्र

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥५५७॥


स्वर रहित पद पाठ

प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । सङ्गिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयामना । शत । यामना । पथा ॥५५७॥

सामवेद - मन्त्र संख्या : 557
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -
(इन्दुः सोमः) रसीला शान्तस्वरूप परमात्मा (सखा) समानख्यान—समानधर्मी मित्र (इन्द्रस्य सख्युः) समानधर्मी मित्र उपासक आत्मा के (निष्कृतम्) संस्कृत—वासनारहित अन्तःकरण को “निर्-इत्येष सम्इत्येतस्य स्थाने” [निरु॰ १२.८] “यद् वै निष्कृतं तत्संस्कृतम्” [ऐ॰ आ॰ १.१.४] (उ) अवश्य (प्र-अयासीत्) प्राप्त होता है (सङ्गिरं न प्रमिनाति) सङ्ग वाले स्थान—हृदय को नष्ट नहीं करता है किन्तु (कलशे) उस कलकल शब्द शयन वाले स्थान में (शतयामना पथा समर्षति) बहुत गतिक्रम वाले मार्ग से प्राप्त होता है (मर्यः-इव युवतिभिः) जैसे गृहस्थजन सहयोगिनी महिलाओं से गृहस्थाश्रम में प्रसिद्ध होता है।

भावार्थ - रसीला शान्तस्वरूप परमात्मा आत्मा का समानधर्मी मित्र आत्मा के शुद्ध अन्तःकरण में अवश्य प्राप्त होता है। वह सङ्ग वाले स्थान—हृदय को नष्ट नहीं करता है, अपितु उस कलकल शब्दशयन स्थान हृदय में बहुत गतिक्रम वाले मार्ग—योगाभ्यास से प्राप्त होता है जैसे गृहस्थजन साथ रहने वाली महिलाओं—पत्नी, बहिन, पुत्रियों के साथ गृहस्थाश्रम में प्रसिद्ध होता है॥४॥

विशेष - ऋषिः—ऋषिगणः (ऋषियों में ऊँचा, गणना में आने वाला)॥<br>

इस भाष्य को एडिट करें
Top