Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 582
ऋषिः - ऋणंचयो राजर्षिः देवता - पवमानः सोमः छन्दः - यवमध्या गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥५८२॥

स्वर सहित पद पाठ

सः꣢ । सु꣣न्वे । यः꣢ । व꣡सू꣢꣯नाम् । यः । रा꣣या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥५८२॥


स्वर रहित मन्त्र

स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥५८२॥


स्वर रहित पद पाठ

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥५८२॥

सामवेद - मन्त्र संख्या : 582
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -
(यः-वसूनाम्) जो वाससाधनों का (यः-रायाम्) जो रमणीय भोगों का (यः-इडानाम्) जो वाणियों का (यः सुक्षितीनाम्) जो सुन्दर आत्मभूमियों का (आनेता) समन्तरूप से प्राप्त करानेवाला है (सः सोमः) वह शान्तरूप परमात्मा साक्षात् किया जाता है।

भावार्थ - शान्तरूप परमात्मा हमारे समस्त वाससाधन शरीर इन्द्रियों रमणीय भोगों उत्तम वाणियों और ऊँची आत्मभूमियों को प्राप्त कराने वाला है, उसका साक्षात् करना चाहिए॥५॥

विशेष - ऋषिः—ऋणञ्चयः क्वचित्—ऋणवः (तीनों ऋण चुकाने वाला या ऋणों को वारित करने वाला अनृणी कृतकृत्य उपासक)॥ छन्दः—यवमध्या गायत्री॥<br>

इस भाष्य को एडिट करें
Top