Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 587
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
1

इ꣢न्द्रो꣣ रा꣢जा꣣ ज꣡ग꣢तश्चर्षणी꣣ना꣢꣯मधि꣢꣫क्ष꣣मा꣢ वि꣣श्व꣡रू꣢पं꣣ य꣡द꣢स्य । त꣡तो꣢ ददाति दा꣣शु꣢षे꣣ व꣡सू꣢नि꣣ चोद꣢꣫द्राध꣣ उ꣡प꣢स्तुतं चि꣣दर्वा꣢क् ॥५८७॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । रा꣡जा꣢꣯ । ज꣡ग꣢꣯तः । च꣣र्षणीना꣢म् । अ꣡धि꣢꣯ । क्ष꣣मा꣢ । वि꣣श्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । य꣢त् । अ꣣स्य । त꣡तः꣢꣯ । द꣣दाति । दाशु꣡षे꣢ । व꣡सू꣢꣯नि । चो꣣द꣢त् । रा꣡धः꣢꣯ । उ꣡प꣢꣯स्तुतम् । उ꣡प꣢꣯ । स्तु꣣तम् । चित् । अर्वा꣢क् ॥५८७॥


स्वर रहित मन्त्र

इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥५८७॥


स्वर रहित पद पाठ

इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमा । विश्वरूपम् । विश्व । रूपम् । यत् । अस्य । ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपस्तुतम् । उप । स्तुतम् । चित् । अर्वाक् ॥५८७॥

सामवेद - मन्त्र संख्या : 587
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

पदार्थ -
(इन्द्रः) परमात्मा (जगतः) जङ्गम—पशु-पक्षी सरीसृपका भोगदाता (चर्षणीनाम्) मनुष्यों का कर्मफल विधाता मोक्ष प्रदाता “चर्षणयः-मनुष्याः” [निघं॰ २.३] (राजा) स्वामी है (यत्-विश्वरूपम्-अधिक्षमा) जो भी सब रूप वाली वस्तु पृथिवी पर हैं (अस्य) इस परमात्मा की हैं (ततः) पुनः (दाशुषे) दाता के लिये (वसूनि-ददाति) धनों को देता है (उपस्तुतं राधः-चित्) प्रार्थित धन को भी (अर्वाक् चोदत्) प्रार्थी की ओर प्रेरित करता है।

भावार्थ - परमात्मा पशु-पक्ष्यादि साधारण प्राणियों को भोग देनेवाला मनुष्यों का कर्म विधाता और मोक्ष प्रदाता राजा है स्वामी है जो भी विस्तृत सृष्टि में है सब उसका ही है अपना स्वामी बना लेने पर प्रार्थी द्वारा प्रार्थित धन का प्रदान करता है॥२॥

विशेष - ऋषिः—वसिष्ठ (परमात्मा में अत्यन्त वसने वाला उपासक)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top