Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 609
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम - आरण्यं काण्डम्
1

प्र꣣क्ष꣢स्य꣣ वृ꣡ष्णो꣢ अरु꣣ष꣢स्य꣣ नू꣢꣫ महः꣣ प्र꣢ नो꣣ व꣡चो꣢ वि꣣द꣡था꣢ जा꣣त꣡वे꣢दसे । वै꣣श्वानरा꣡य꣢ म꣣ति꣡र्नव्य꣢꣯से꣣ शु꣢चिः꣣ सो꣡म꣢ इव पवते꣣ चा꣡रु꣢र꣣ग्न꣡ये꣢ ॥६०९॥

स्वर सहित पद पाठ

प्र꣣क्ष꣡स्य꣢ । प्र꣣ । क्ष꣡स्य꣢꣯ । वृ꣡ष्णः꣢꣯ । अ꣣रुष꣡स्य꣢ । नु । म꣡हः꣢꣯ । प्र । नः꣣ । व꣡चः꣢꣯ । वि꣣द꣡था꣢ । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । वैश्वानरा꣡य꣢ । वै꣣श्व । नरा꣡य꣢ । म꣣तिः꣢ । न꣡व्य꣢꣯से । शु꣡चिः꣢꣯ । सो꣡मः꣢꣯ । इ꣣व । पवते । चा꣡रुः꣢꣯ । अ꣣ग्न꣡ये꣢ ॥६०९॥


स्वर रहित मन्त्र

प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥६०९॥


स्वर रहित पद पाठ

प्रक्षस्य । प्र । क्षस्य । वृष्णः । अरुषस्य । नु । महः । प्र । नः । वचः । विदथा । जातवेदसे । जात । वेदसे । वैश्वानराय । वैश्व । नराय । मतिः । नव्यसे । शुचिः । सोमः । इव । पवते । चारुः । अग्नये ॥६०९॥

सामवेद - मन्त्र संख्या : 609
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

पदार्थ -
(प्रक्षस्य) ‘प्रक्षाय’ सम्पृक्त करने वाले व्यापक—(वृष्णः) ‘वृष्णे’ कामनावर्षक—(अरुणस्य) अरुणाय तेजस्वी—“चतुथ्यर्थे षष्ठी बहुलम्” [अष्टा॰ २.३.६२] (जातवेदसे नव्यसे वैश्वानराय-अग्नये) सब जानने वाले सबके उत्पादक विश्वनायक अत्यन्त स्तुति योग्य प्रकाशस्वरूप परमात्मा के लिये (नु) शीघ्र (महः-वचः) पूजा करने वाले वचन (मतिः) स्तुति “मन्यते अर्चतिकर्मा” [निघं॰ २.६] और (शुचिः-चारुः सोमः) पवित्र सुन्दर या चरणशील उपासनारस (इव) “इवोऽपि दृश्यते” [निरु॰ १.११] वेदनस्थानों—हृदयों में (पवते) प्राप्त होता है उसे स्वीकार करे।

भावार्थ - सबको सम्पृक्त करने वाले व्यापक कामनावर्षक तेजस्वी सबके ज्ञाता सबके उत्पादक विश्वनायक अत्यन्त स्तुतियोग्य प्रकाशस्वरूप परमात्मा के लिये हमारा पूजन आदरवचन प्रार्थना-स्तुति और पवित्र सुन्दर उपासनारस हृदयों में शीघ्र प्रवृत्त होता है उसे परमात्मा स्वीकार करे॥८॥

विशेष - ऋषिः—भरद्वाजः (अमृतान्न का धारणकर्ता उपासक)॥ देवता—अग्निर्वैश्वानरः (विश्वनायक परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top