Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 625
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
2

स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् । क्र꣢तुं꣣ न꣡ नृ꣣म्ण꣡ꣳ स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥६२५

स्वर सहित पद पाठ

स꣡हः꣢꣯ । तत् । नः꣣ । इन्द्र । दद्धि । ओ꣡जः꣢꣯ । ई꣡शे꣢꣯ । हि । अ꣣स्य । महतः꣢ । वि꣣रप्शिन् । वि । रप्शिन् । क्र꣡तु꣢꣯म् । न । नृ꣣म्ण꣢म् । स्थ꣡वि꣢꣯रम् । स्थ । वि꣣रम् । च । वा꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । श꣡त्रू꣢꣯न् । सु꣣ह꣡ना꣢ । सु꣣ । ह꣡ना꣢꣯ । कृ꣣धि । नः ॥६२५॥


स्वर रहित मन्त्र

सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । क्रतुं न नृम्णꣳ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५


स्वर रहित पद पाठ

सहः । तत् । नः । इन्द्र । दद्धि । ओजः । ईशे । हि । अस्य । महतः । विरप्शिन् । वि । रप्शिन् । क्रतुम् । न । नृम्णम् । स्थविरम् । स्थ । विरम् । च । वाजम् । वृत्रेषु । शत्रून् । सुहना । सु । हना । कृधि । नः ॥६२५॥

सामवेद - मन्त्र संख्या : 625
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थ -
(विरप्शिन्-इन्द्र) हे महान् ऐश्वर्य वाले परमात्मन्! “विरप्शी महन्नाम” [निघं॰ ३.३] (नः) हमें (तत् सहः) उस बल—बाह्यबल को (ओजः) आत्मबल को (दद्धि) दे—प्रदान कर (अस्य महतः) तू इस महान् संसार का (ईशे हि) स्वामित्व—शासन करता है ही, सो बल और ओज रखता हुआ ही संसार पर शासन करता है, हम शरीर और मन पर शासन कर सकें (क्रतुं न स्थविरं नृम्णं वाजं च) प्रज्ञा दे “क्रतुः प्रज्ञानाम” [निघं॰ ३.९] तथा प्रज्ञा के समान स्थिर धन—मोक्षैश्वर्य को दे “नृम्णं धननाम” [निघं॰ २.१०] और स्थिर अन्न—अमृतभोग—ब्रह्मानन्द को भी दे “अमृतोऽन्नं वाजः” [जै॰ २.१९३] एवं (वृत्रेषु) काम-क्रोध आदि पाप भावों के निमित्त “पाप्मा वै वृत्रः” [श॰ ११.१.५.७] (नः सुहना शत्रून् कृधि) हमें सहने वाले और शमन करने वाले कर दे—बना दे “शत्रुः शमयिता” [निरु॰ २.१७]।

भावार्थ - हे महान् ऐश्वर्यवन् परमात्मन्! तू हमें बाह्यबल और आत्मबल दे जिसके द्वारा तू विस्तृत संसार पर शासन करता है। हम संसार पर नहीं, शरीर और मन पर शासन कर सकें, तथा प्रज्ञा भी दे। प्रज्ञा के समान स्थिरधन—मोक्षैश्वर्य और ब्रह्मानन्द भी दे, काम-क्रोध आदि पाप भावों के निमित्त हमें सहन करने वाले संयमी और शमन करने वाले बना दे॥१॥

विशेष - ऋषिः—वामदेवः (वननीय उपास्य परमात्मदेव वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् और परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top