Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 693
ऋषिः - गौरिवीतिः शाक्त्यः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

य꣡स्य꣢ ते पी꣣त्वा꣡ वृ꣢ष꣣भो꣡ वृ꣢षा꣣य꣢ते꣣ऽस्य꣢ पी꣣त्वा꣢ स्व꣣र्वि꣡दः꣢ । स꣢ सु꣣प्र꣡के꣢तो अ꣣꣬भ्य꣢꣯क्रमी꣣दि꣢꣫षोऽच्छा꣣ वा꣢जं꣣ नै꣡त꣢शः ॥६९३॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । ते꣣ । पीत्वा꣢ । वृ꣣षभः꣢ । वृ꣣षाय꣡ते꣢ । अ꣣स्य꣢ । पी꣣त्वा꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । सः । सु꣣प्र꣡के꣢तः । सु꣣ । प्र꣡के꣢꣯तः । अ꣣भि꣢ । अ꣣क्रमीत् । इ꣡षः । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । न । ए꣡त꣢꣯शः ॥६९३॥


स्वर रहित मन्त्र

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥६९३॥


स्वर रहित पद पाठ

यस्य । ते । पीत्वा । वृषभः । वृषायते । अस्य । पीत्वा । स्वर्विदः । स्वः । विदः । सः । सुप्रकेतः । सु । प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥६९३॥

सामवेद - मन्त्र संख्या : 693
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(यस्य ते) जिस तुझ सोम—शान्तस्वरूप परमात्मा के आनन्दरस का (पीत्वा) उपासना द्वारा पान करके (वृषभः-वृषायते) वृषभ की भाँति उपासक आत्मा वृषसमान पुष्ट प्रफुलित हर्षित हो जाता है तथा (अस्य स्वर्विदः पीत्वा) इस तुझ सुख को प्राप्त कराने वाले का आनन्दरस पान करके (सः-सुप्रकेतः) वह उपासक सम्यक् ज्ञानमय बनकर होकर (इषः-अभ्यक्रमीत्) अपनी एषणाओं—वासनाओं को स्वाधीन करता है—जीत लेता है—(वाजं न-एतशः-अच्छा) जैसे घोड़ा संग्राम को सामने होकर स्वाधीन करता है।

भावार्थ - उपासकजन परमात्मा के आनन्दरस का पान कर वृषभ समान पुष्ट बलवान् बन जाता है और उस स्वर्गीय सुखस्वरूप परमात्मा का आनन्दरस पान कर उपासक आत्मा सम्यक् ज्ञानमय प्रसिद्ध हो अपनी वासनाओं को स्वाधीन करता है जैसे बलवान् घोड़ा संग्राम को सीधा स्वाधीन करता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top