Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 832
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

कृ꣣ण्व꣢न्तो꣣ व꣡रि꣢वो꣣ ग꣢वे꣣꣬ऽभ्य꣢꣯र्षन्ति सुष्टु꣣ति꣢म् । इ꣡डा꣢म꣣स्म꣡भ्य꣢ꣳ सं꣣य꣡त꣢म् ॥८३२॥

स्वर सहित पद पाठ

कृ꣣ण्व꣡न्तः꣢ । व꣡रि꣢꣯वः । ग꣡वे꣢꣯ । अ꣡भि꣢ । अ꣣र्षन्ति । सुष्टुति꣢म् । सु꣣ । स्तुति꣢म् । इ꣡डा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । सं꣣य꣡त꣢म् । स꣣म् । य꣡त꣢꣯म् ॥८३२॥


स्वर रहित मन्त्र

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यꣳ संयतम् ॥८३२॥


स्वर रहित पद पाठ

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुष्टुतिम् । सु । स्तुतिम् । इडाम् । अस्मभ्यम् । संयतम् । सम् । यतम् ॥८३२॥

सामवेद - मन्त्र संख्या : 832
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(गवे वरिवः सुष्टिुतिम्) वाणी के लिए बोलने का अवकाश “अन्तरिक्षं वै वरिवः” [श॰ ८.५.२.५] तथा उत्तम स्तुति करने का गुण एवं (अस्मभ्यम्) मह्यम्—“अस्मदो द्वयोश्च” [अष्टा॰ १.२.५९] मेरे—मुझ उपासक आत्मा के लिए (इडां संयतम्) श्रद्धा को “श्रद्धा-इडा” [श॰ ११.२.७.२०] ‘सम्पूर्वकयमधातोः क्विपि रूपम्’ और संयतम्—संयमशक्ति को (कृण्वन्तः) सम्पादन करता हुआ शान्तस्वरूप परमात्मा ‘बहुवचनमादरार्थम्’ (अभ्यर्षन्ति) प्राप्त होता है।

भावार्थ - शान्तस्वरूप परमात्मा अपने उपासक आत्मा में अपने प्रति श्रद्धा और संयमशक्ति तथा उसकी वाणी में भाषणावकाश और अपनी स्तुतिप्रवृत्ति का सम्पादन करता हुआ प्राप्त होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top