Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 838
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
अ꣡त꣢स्त्वा र꣣यि꣢र꣣꣬भ्य꣢꣯य꣣द्रा꣡जा꣢नꣳ सुक्रतो दि꣣वः꣢ । सु꣣पर्णो꣡ अ꣢व्य꣣थी꣡ भ꣢रत् ॥८३८॥
स्वर सहित पद पाठअ꣡तः꣢꣯ । त्वा꣣ । रयिः꣢ । अ꣣भि꣢ । अ꣢यत् । रा꣡जा꣢꣯नम् । सु꣣क्रतो । सु । क्रतो । दिवः꣢ । सु꣣प꣢र्णः । सु꣣ । पर्णः꣢ । अ꣣व्यथी꣢ । अ꣣ । व्यथी꣢ । भ꣣रत् ॥८३८॥
स्वर रहित मन्त्र
अतस्त्वा रयिरभ्ययद्राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथी भरत् ॥८३८॥
स्वर रहित पद पाठ
अतः । त्वा । रयिः । अभि । अयत् । राजानम् । सुक्रतो । सु । क्रतो । दिवः । सुपर्णः । सु । पर्णः । अव्यथी । अ । व्यथी । भरत् ॥८३८॥
सामवेद - मन्त्र संख्या : 838
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
(सुक्रतो-अतः-रयिः-त्वा राजानम्-अभ्ययत्) हे उत्तम प्रज्ञानवन् परमात्मन्! “क्रतुः प्रज्ञाननाम” [निघं॰ २.९] ‘सम्बोधने मतुपो लुक् छान्दसः’ इस कारण कि मोक्षैश्वर्य तुझ प्रकाशमान को प्राप्त है—तेरे अधीन है (सुपर्णः-अव्यथी दिवः-भरत्) सम्यक् धर्मपालक उपासक पुरुष “पुरुषः सुपर्णः” [श॰ ७.४.२.५] व्यथारहित हो—बिना कष्ट के मोक्षधाम से धारण कर लेता है—प्राप्त कर लेता है।
भावार्थ - हे सुप्रज्ञानवन् परमात्मन्! तुझ राजमान स्वामी को मोक्षैश्वर्य प्राप्त है अतः तेरा उपासक मनुष्य बिना व्यथा—अनायास मोक्षधाम से मोक्षैश्वर्य को प्राप्त कर लेता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें