Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 847
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
मि꣣त्र꣡ꣳ हु꣢वे पू꣣त꣡द꣢क्षं꣣ व꣡रु꣢णं च रि꣣शा꣡द꣢सम् । धि꣡यं꣢ घृ꣣ता꣢ची꣣ꣳ सा꣡ध꣢न्ता ॥८४७॥
स्वर सहित पद पाठमि꣣त्र꣢म् । मि꣣ । त्र꣢म् । हु꣣वे । पूत꣡द꣢क्षम् । पू꣣त꣢ । द꣣क्षम् । व꣡रु꣢꣯णम् । च꣣ । रिशा꣡द꣢सम् । धि꣡य꣢꣯म् । घृ꣣ता꣡ची꣢म् । सा꣡ध꣢꣯न्ता ॥८४७॥
स्वर रहित मन्त्र
मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीꣳ साधन्ता ॥८४७॥
स्वर रहित पद पाठ
मित्रम् । मि । त्रम् । हुवे । पूतदक्षम् । पूत । दक्षम् । वरुणम् । च । रिशादसम् । धियम् । घृताचीम् । साधन्ता ॥८४७॥
सामवेद - मन्त्र संख्या : 847
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
(पूतदक्षं मित्रं रिशादसं वरुणं च हुवे) पवित्रबल वाले प्रेरक परमात्मा को तथा हिंसकों के भक्षणकर्ता या हिंसकों के क्षयकर्ता अपनी ओर वरणकर्ता परमात्मा को जो कि (धियं घृताचीम्) प्रज्ञा—मनोभावना को “धी प्रज्ञानाम” [निघं॰ ३.९] वाणी—स्तुतिवाणी को “वाग् वै घृताची” [ऐ॰ आ॰ १.१.४] (साधन्ता) साधने—सफल बनाने वाला है (हुवे) उसे आमन्त्रित करता हूँ—स्मरण करता हूँ।
भावार्थ - मैं संसार में कर्मार्थ प्रेरक मनोभावना को सिद्ध—सफल करने वाले तथा अपनी ओर वरने वाले स्तुतिवाणी को सफल बनाने वाले परमात्मा को निरन्तर अपने अन्दर आमन्त्रित करूँ—स्मरण करूँ॥१॥
विशेष - ऋषिः—मधुच्छन्दाः (मीठी इच्छा वाला)॥ देवता—मित्रावरुणौ (प्रेरक एवं वरणकर्ता परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें