Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 87
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
3
वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡चः꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥८७॥
स्वर सहित पद पाठवि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣣षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥८७॥
स्वर रहित मन्त्र
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥८७॥
स्वर रहित पद पाठ
विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरुप्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्यम् । दुः । यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥८७॥
सामवेद - मन्त्र संख्या : 87
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
पदार्थ -
(वः) तुम ‘विभक्ति व्यत्ययः’ (वाजयन्तः) अपने आत्मबल को चाहने के हेतु (विशः-विशः) मनुष्य मनुष्य—प्रत्येक के (अतिथिः) सदा साथ प्राप्त पूज्य (पुरुप्रियम्) बहुत प्रिय (वः शूषस्य दुर्यम्-अग्निम्) तुम्हारे सुख—कल्याण के “शूषं सुखनाम” [निघं॰ ३.६] घर “दुर्यं गृहनाम” [निघं॰ ३.४] परमात्मा को (मन्मभिः-वचः) मननीय वचनों से उसके गुण चिन्तन स्तुति वचनों से “मन्मानि मननीयानि” [निरु॰ ८.६] ‘वचः-वचोभिः-विभक्तेर्लुक्’ (स्तुषे) स्तुति करो ‘पुरुषवचनव्यत्ययः’।
भावार्थ - मनुष्यों को अपना आत्मबल बढ़ाने के लिये सुखशान्ति के धाम सदा के साथी पूज्य सर्वप्रिय परमात्मा की उसके गुणचिन्तन वचनों से स्तुति करनी चाहिए॥७॥
विशेष - ऋषिः—गोपवनः सप्तवध्रिर्वा (अपनी इन्द्रियों को पवित्र करने वाला या पाँच ज्ञानेन्द्रियों तथा मन और बुद्धि को बान्धने—नियन्त्रण में रखने वाला उपासक)॥<br>
इस भाष्य को एडिट करें