Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 900
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣य꣢꣫ꣳ स यो दि꣣व꣡स्परि꣢꣯ रघु꣣या꣡मा प꣣वि꣢त्र꣣ आ꣢ । सि꣡न्धो꣢रू꣣र्मा꣡ व्यक्ष꣢꣯रत् ॥९००॥
स्वर सहित पद पाठअ꣣य꣢म् । सः । यः । दि꣣वः꣢ । प꣡रि꣢꣯ । र꣡घुया꣡मा꣢ । र꣣घु । या꣡मा꣢꣯ । पवि꣡त्रे꣢ । आ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मा꣢ । व्य꣡क्ष꣢꣯रत् । वि꣣ । अ꣡क्ष꣢꣯रत् ॥९००॥
स्वर रहित मन्त्र
अयꣳ स यो दिवस्परि रघुयामा पवित्र आ । सिन्धोरूर्मा व्यक्षरत् ॥९००॥
स्वर रहित पद पाठ
अयम् । सः । यः । दिवः । परि । रघुयामा । रघु । यामा । पवित्रे । आ । सिन्धोः । ऊर्मा । व्यक्षरत् । वि । अक्षरत् ॥९००॥
सामवेद - मन्त्र संख्या : 900
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(अयं सः-यः) यह वह जो परमात्मा (रघुयामा) मीठी गति वाला*35 (दिवः परि) अमृतधाम—मोक्षधाम का अध्यक्ष है*36 (पवित्रे-आ) पवित्र आत्मा उपासक के अन्दर आक्षरित होता है—आ जाता है (सिन्धोः-ऊर्मा) स्यन्दमान महान् जलाशय की तरङ्ग*37 जैसे*38 विविध रूप से क्षरित हो जाती है॥३॥
टिप्पणी -
[*34. “रसो वृष्टिः” [मै॰ २.५.७]।][*35. “रघ आस्वादने” [चुरादि॰ ]।] [*36. “पञ्चम्याः परावध्यर्थे” [अष्टा॰ ८.३.५१]।] [*37. आकारादेशश्छान्दसः।] [*38. लुप्तोपमावाचकालङ्कारः।]
विशेष - <br>
इस भाष्य को एडिट करें