Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 907
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

ज꣡न꣢स्य गो꣣पा꣡ अ꣢जनिष्ट꣣ जा꣡गृ꣢विर꣣ग्निः꣢ सु꣣द꣡क्षः꣢ सुवि꣣ता꣢य꣣ न꣡व्य꣢से । घृ꣣त꣡प्र꣢तीको बृह꣣ता꣡ दि꣢वि꣣स्पृ꣡शा꣢ द्यु꣣म꣡द्वि भा꣢꣯ति भर꣣ते꣢भ्यः꣣ शु꣡चिः꣢ ॥९०७॥

स्वर सहित पद पाठ

ज꣡न꣢꣯स्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣣जनिष्ट । जा꣡गृ꣢꣯विः । अ꣣ग्निः꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । सु꣣वि꣡ता꣢य । न꣡व्य꣢꣯से । घृ꣣त꣡प्र꣢तीकः । घृ꣣त꣢ । प्र꣣तीकः । बृहता꣢ । दि꣣विस्पृ꣡शा꣢ । दि꣣वि । स्पृ꣡शा꣢꣯ । द्यु꣣म꣢त् । वि । भा꣣ति । भरते꣡भ्यः꣢ । शु꣡चिः꣢꣯ ॥९०७॥


स्वर रहित मन्त्र

जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥९०७॥


स्वर रहित पद पाठ

जनस्य । गोपाः । गो । पाः । अजनिष्ट । जागृविः । अग्निः । सुदक्षः । सु । दक्षः । सुविताय । नव्यसे । घृतप्रतीकः । घृत । प्रतीकः । बृहता । दिविस्पृशा । दिवि । स्पृशा । द्युमत् । वि । भाति । भरतेभ्यः । शुचिः ॥९०७॥

सामवेद - मन्त्र संख्या : 907
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(भरतेभ्यः-नव्यसे सुविताय) परमात्मा को अन्तरात्मा में धारण करने वालों के लिए अत्यन्त नवीन अपूर्व कल्याणार्थ (जनस्य गोपाः) जायमान—उत्पन्न स्थावर जङ्गम संसार का गोपायिता रक्षक धारक (जागृविः) जागरूक सदा सावधान (सुदक्षः) प्रशंसनीय बल वाला—यथावत् बल प्रयोक्ता संसारचालन दुष्टताड़न करने योग्य बल रखने वाला (घृतप्रतीकः) तेज*49 से प्रीति जिसकी है ऐसा तेजस्वी तेजःस्वरूप (शुचिः) अत्यन्त निर्मल (अग्निः) उपासक का अग्रणेता परमात्मा (अजनिष्ट) प्रकट होता है, जो (दिविस्पृशा महता द्युमत्-विभाति) मोक्ष—अमृतधाम को स्पर्श करनेवाले महान् दीप्तिमान्*50 धर्म से विशेष भासमान हो रहा है॥१॥

विशेष - ऋषिः—सुतम्भरः ‘सायणमते शतम्भरः’ (साक्षात् किए परमात्मा को धारण करने वाला या शत प्रकार—बहु प्रकार से परमात्मा का विवेचन कर धारण करने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top