Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 929
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
बो꣢धा꣣ सु꣡ मे꣢ मघव꣣न्वा꣢च꣣मे꣢꣫मां यां ते꣣ व꣡सि꣢ष्ठो꣣ अ꣡र्च꣢ति꣣ प्र꣡श꣢स्तिम् । इ꣣मा꣡ ब्रह्म꣢꣯ सध꣣मा꣡दे꣢ जुषस्व ॥९२९॥
स्वर सहित पद पाठबो꣡ध꣢꣯ । सु । मे꣣ । मघवन् । वा꣡च꣢꣯म् । आ । इ꣣मा꣡म् । याम् । ते꣣ । व꣡सि꣢꣯ष्ठः । अ꣡र्च꣢꣯ति । प्र꣡श꣢꣯स्तिम् । प्र । श꣣स्तिम् । इमा꣢ । ब्र꣡ह्म꣢꣯ । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢ । जु꣣षस्व ॥९२९॥
स्वर रहित मन्त्र
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥९२९॥
स्वर रहित पद पाठ
बोध । सु । मे । मघवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रशस्तिम् । प्र । शस्तिम् । इमा । ब्रह्म । सधमादे । सध । मादे । जुषस्व ॥९२९॥
सामवेद - मन्त्र संख्या : 929
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(मघवन्) हे धनवन् इन्द्र—ऐश्वर्यवन् परमात्मन्! (ये-इमां वाचम्-आसुबोध) मेरी इस वाणी को समन्तरूप से भली-भाँति समझ—समझता है जानता है सर्वज्ञ अन्तःसाक्षी होने से (यां प्रशस्तिं वसिष्ठः-अर्चति) जिस प्रशंसारूप—स्तुतिरूप वाणी को मैं यह तेरा उपासक बोलता हूँ तथा (इमा ब्रह्म सधमादे जुषस्व) इन प्रणववचनों को—ओ३म् जपों को*73 हर्षप्रदस्थान में मेरे हृदय में सेवन कर॥३॥
टिप्पणी -
[*73. “ब्रह्म वै प्रणवः” [कौ॰ ११.४; गो॰ २.३.११]।]
विशेष - <br>
इस भाष्य को एडिट करें