Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 944
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

ब्र꣣ह्मा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣नां꣢꣫ ऋषि꣣र्वि꣡प्रा꣢णां महि꣣षो꣢ मृ꣣गा꣡णा꣢म् । श्ये꣣नो꣡ गृध्रा꣢꣯णा꣣ꣳ स्व꣡धि꣢ति꣣र्व꣡ना꣢ना꣣ꣳ सो꣡मः꣢ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥९४४॥

स्वर सहित पद पाठ

ब्र꣣ह्मा꣡ । दे꣣वा꣡ना꣢म् । प꣣दवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । ऋ꣡षिः꣢꣯ । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । महिषः꣢ । मृ꣣गा꣡णा꣢म् । श्ये꣣नः꣢ । गृ꣡ध्रा꣢꣯णाम् । स्व꣡धि꣢꣯तिः । स्व । धि꣣तिः । व꣡ना꣢꣯नाम् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥९४४॥


स्वर रहित मन्त्र

ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥९४४॥


स्वर रहित पद पाठ

ब्रह्मा । देवानाम् । पदवीः । पद । वीः । कवीनाम् । ऋषिः । विप्राणाम् । वि । प्राणाम् । महिषः । मृगाणाम् । श्येनः । गृध्राणाम् । स्वधितिः । स्व । धितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन् ॥९४४॥

सामवेद - मन्त्र संख्या : 944
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -
(देवानां ब्रह्मा) यह सोम—शान्तस्वरूप परमात्मा हम उपासकों का मानस्थान ऐसा है जैसे विद्वानों में*97 ब्रह्मा ज्ञानवृद्ध मान्य होता है (कवीनां पदवीः) क्रान्तदर्शी जनों में पदवेत्ता (विप्राणाम्-ऋषिः) मेधावी जनों शिक्षकों में ऋषि (मृगाणां महिषः) जङ्गली पशुओं में महिष पशु है (गृध्राणां श्येनः) पक्षियों में श्येन—भास—बाज पक्षी है (वनानां स्वधितिः) शब्दकारी पदार्थों में*98 वज्र—विद्युत् का निर्घोष*99 (सोमः-रेभन् पवित्रम्-अत्येति) इस प्रकार शान्तस्वरूप परमात्मा उपासक को आशीर्वाद देता हुआ हृदयावकाश में प्रशस्तरूप से प्राप्त होता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top