Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 96
ऋषिः - प्रस्कण्वः काण्वः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
2
त्व꣡म꣢ग्ने꣣ व꣡सू꣢ꣳरि꣣ह꣢ रु꣣द्रा꣡ꣳ आ꣢दि꣣त्या꣢ꣳ उ꣣त꣢ । य꣡जा꣢ स्वध्व꣣रं꣢꣫ जनं꣣ म꣡नु꣢जातं घृत꣣प्रु꣡ष꣢म् ॥९६॥
स्वर सहित पद पाठत्व꣢म् । अ꣣ग्ने । व꣡सू꣢꣯न् । इ꣣ह꣢ । रु꣣द्रा꣢न् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । उ꣣त꣢ । य꣡ज꣢꣯ । स्व꣣ध्वर꣢म् । सु꣣ । अध्वर꣢म् । ज꣡न꣢꣯म् । म꣡नु꣢꣯जातम् । म꣡नु꣢꣯ । जा꣣तम् । घृ꣣तप्रु꣡ष꣢म् । घृ꣣त । प्रु꣡ष꣢꣯म् ॥९६॥
स्वर रहित मन्त्र
त्वमग्ने वसूꣳरिह रुद्राꣳ आदित्याꣳ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥९६॥
स्वर रहित पद पाठ
त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । आ । दित्यान् । उत । यज । स्वध्वरम् । सु । अध्वरम् । जनम् । मनुजातम् । मनु । जातम् । घृतप्रुषम् । घृत । प्रुषम् ॥९६॥
सामवेद - मन्त्र संख्या : 96
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
पदार्थ -
(अग्ने) हे प्रकाशक तेजस्वी अग्रणेता परमात्मन्! (त्वम्) तू (स्वध्वरं घृतप्रुषं मनुजातं जनं प्रति) शोभन अध्यात्म यज्ञकर्ता रेतः—वीर्य से पूरण हुए—ब्रह्मचर्यसम्पन्न—संयमी “रेतो वै घृतम्” [श॰ ९.२.३.४४] “प्रुष स्नेहनसेवनपूरणेषु” [चुरादि॰] देव—दिव्यगुण युक्त विद्वान् “ये देवा मनुजाताः” [पै॰ १.२.३] एवं उपासकजन के प्रति (वसून् रुद्रान्-आदित्यान्-उत) वसुनामक वसाने वाले—जीवन देने वाले प्राणों को “प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते” [जै॰ उ॰ ४.२.१.३] रुद्रनामक रुलाते हुए प्राणों को “प्राणा वै रुद्राः प्राणा हीदं सर्वं रोदयन्ति” [जै॰ उ॰ ४.२.१.६] आदित्य नामक रस के आदान करने वाले प्राणों को “प्राणा वा आदित्याः प्राणा हीदं सर्वमाददते” [जै॰ उ॰ ४.२.१.९] (यज) सङ्गमनीय—श्रेष्ठ—उपयुक्त बना—बनाता है।
भावार्थ - सद्गुणयुक्त ब्रह्मचर्यसम्पन्न संयमी अध्यात्म यज्ञ के कर्ता उपासक को जीवन धारण कराने वाले प्राणों को, दोषशोधक प्राणों को और आहार ग्रहण कराने वाले प्राणों को परमात्मा उपयुक्त बना देता है॥६॥
टिप्पणी -
[*12. “प्रस्कण्वः कण्वस्य पुत्रः” [निरु॰ ३.१७]।]
विशेष - ऋषिः—प्रस्कण्वः (कण्व—मेधावी का पुत्र—अत्यन्त मेधावी*12)॥<br>
इस भाष्य को एडिट करें