ऋग्वेद - मण्डल 3/ सूक्त 10/ मन्त्र 5
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - विराडुष्णिक्
स्वरः - ऋषभः
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत्। वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑॥
स्वर सहित पद पाठप्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् । वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥
स्वर रहित मन्त्र
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्। विपां ज्योतींषि बिभ्रते न वेधसे॥
स्वर रहित पद पाठप्र। होत्रे। पूर्व्यम्। वचः। अग्नये। भरत। बृहत्। विपाम्। ज्योतींषि। बिभ्रते। न। वेधसे॥
ऋग्वेद - मण्डल » 3; सूक्त » 10; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 7; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 7; मन्त्र » 5
विषयः - अथाध्यापकविद्वत्कृत्यमाह।
अन्वयः - हे विद्वांसो होत्रेऽग्नये विपां ज्योतींषि न बिभ्रते वेधसे बृहत्पूर्व्यं वचः प्रभरत ॥५॥
पदार्थः -
(प्र) (होत्रे) आदात्रे (पूर्व्यम्) पूर्वैर्विद्वद्भिरुपदिष्टम् (वचः) वचनम् (अग्नये) पावकाय (भरत) धरत। अत्र संहितायामिति दीर्घः। (बृहत्) महदर्थयुक्तम् (विपाम्) मेधाविनाम्। अत्र वाच्छन्दसीति नुडभावः। (ज्योतींषि) विद्यातेजांसि (बिभ्रते) धर्त्रे (न) इव (वेधसे) मेधाविने ॥५॥
भावार्थः - अत्रोपमालङ्कारः। यथा याजका यज्ञाय घृतादीन् पदार्थान् गृहीत्वा सुसंस्कृतान्नैरग्निं वर्द्धर्यन्ति तथैवाध्यापकाः साङ्गोपाङ्गाः सर्वा विद्या धृत्वा विद्यार्थिनः श्रोतॄँश्च तर्प्पयेयुः ॥५॥
इस भाष्य को एडिट करें