ऋग्वेद - मण्डल 3/ सूक्त 40/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - गायत्री
स्वरः - षड्जः
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे। स पा॑हि॒ मध्वो॒ अन्ध॑सः॥
स्वर सहित पद पाठइन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥
स्वर रहित मन्त्र
इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे। स पाहि मध्वो अन्धसः॥
स्वर रहित पद पाठइन्द्र। त्वा। वृषभम्। वयम्। सुते। सोमे। हवामहे। सः। पाहि। मध्वः। अन्धसः॥
ऋग्वेद - मण्डल » 3; सूक्त » 40; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 1; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 1; मन्त्र » 1
विषयः - अथ राजप्रजाविषयमाह।
अन्वयः - हे इन्द्र ! वयं मध्वोऽन्धसः सुते सोमे यं वृषभं त्वा हवामहे स त्वमस्मान् पाहि ॥१॥
पदार्थः -
(इन्द्र) परमैश्वर्य्यप्रद (त्वा) त्वाम् (वृषभम्) बलिष्ठम् (वयम्) (सुते) निष्पन्ने (सोमे) ऐश्वर्य्य ओषधिगणे वा (हवामहे) (सः) (पाहि) रक्ष (मध्वः) मधुरादिगुणयुक्तस्य (अन्धसः) अन्नादेः ॥१॥
भावार्थः - ये प्रजाजना राजानं हृदयेन सत्कृत्याऽस्मा ऐश्वर्य्यं प्रयच्छेयुस्तान् राजा स्वात्मवद्वैद्य ओषधै रोगिणमिव रक्षेत् ॥१॥
इस भाष्य को एडिट करें