ऋग्वेद - मण्डल 4/ सूक्त 52/ मन्त्र 1
प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑। दि॒वो अ॑दर्शि दुहि॒ता ॥१॥
स्वर सहित पद पाठप्रति॑ । स्या । सू॒नरी॑ । जनी॑ । वि॒ऽउ॒च्छन्ती॑ । परि॑ । स्वसुः॑ । दि॒वः । अ॒द॒र्शि॒ । दु॒हि॒ता ॥
स्वर रहित मन्त्र
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः। दिवो अदर्शि दुहिता ॥१॥
स्वर रहित पद पाठप्रति। स्या। सूनरी। जनी। विऽउच्छन्ती। परि। स्वसुः। दिवः। अदर्शि। दुहिता ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 52; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 3; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 3; मन्त्र » 1
विषयः - अथोषर्वत्स्त्रीगुणानाह ॥
अन्वयः - हे मनुष्या ! या दिवः स्वसुर्जनी सूनरी परिव्युच्छन्ती दुहितेवोषाः प्रत्यदर्शि स्या जागृतेन मनुष्येण द्रष्टव्या ॥१॥
पदार्थः -
(प्रति) (स्या) सा (सूनरी) सुष्ठु नेत्री (जनी) जनयित्री (व्युच्छन्ती) निवासयन्ती (परि) (स्वसुः) भगिन्याः (दिवः) कमनीयायाः (अदर्शि) दृश्यते (दुहिता) कन्येव वर्त्तमाना ॥१॥
भावार्थः - सैव स्त्री वरा या उषर्वद्वर्त्तते ॥१॥
इस भाष्य को एडिट करें