Loading...
ऋग्वेद मण्डल - 6 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 39/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑। अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥१॥

    स्वर सहित पद पाठ

    म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ । अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥


    स्वर रहित मन्त्र

    मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः। अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥१॥

    स्वर रहित पद पाठ

    मन्द्रस्य। कवेः। दिव्यस्य। वह्नेः। विप्रऽमन्मनः। वचनस्य। मध्वः। अपाः। नः। तस्य। सचनस्य। देव। इषः। युवस्व। गृणते। गोऽअग्राः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 39; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 11; मन्त्र » 1

    अन्वयः - हे देव ! त्वं वह्नेः कवेर्दिव्यस्य मन्द्रस्य विप्रमन्मनो मध्वो वचनस्य व्यवहारमपास्तस्य सचनस्य गृणते गोअग्रा इषश्च नो युवस्व ॥१॥

    पदार्थः -
    (मन्द्रस्य) आनन्दत आनन्दयतः (कवेः) विदुषः (दिव्यस्य) कमनीयास्विच्छासु साधोः (वह्नेः) सकलविद्यानां वोढुरग्नेरिव (विप्रमन्मनः) विप्रस्य मन्म विज्ञानं यस्मिँस्तस्य (वचनस्य) (मध्वः) माधुर्य्यादिगुणोपेतस्य (अपाः) पाहि (नः) अस्मभ्यम् (तस्य) (सचनस्य) समवेतस्य (देव) परमविद्वन् (इषः) अन्नादीनिच्छा वा (युवस्व) संयोजय (गृणते) स्तुवते (गोअग्राः) गौर्वागग्रा उत्तमा यासु ताः ॥१॥

    भावार्थः - हे विद्वँस्त्वमेव प्रयत्नं विधेहि यतोऽस्मान् दिव्यं सुखं दिव्यविद्या दिव्यमैश्वर्यं चाप्नुयात् ॥१॥

    इस भाष्य को एडिट करें
    Top