Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1066
ऋषिः - कुत्स आङ्गिरसः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

स्वर सहित पद पाठ

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥


स्वर रहित मन्त्र

शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥


स्वर रहित पद पाठ

शकेम । त्वा । समिधम् । सम् । इधम् । साधय । धियः । त्वेइति । देवाः । हविः । अदन्ति । आहुतम् । आ । हुतम् । त्वम् । आदित्यान् । आ । दित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६६॥

सामवेद - मन्त्र संख्या : 1066
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

Meaning -
Agni, lord of light and knowledge, we pray, may we be able to kindle and develop the fire power of yajna. Pray refine our intelligence and bless us with success in our intellectual endeavours. Whatever we offer in yajna, the divinities receive and share. Bring over the scholars of the highest order of brilliance and realise the light of the stars on earth. We love them, honour and cherish them. Agni, we pray, may we never suffer any want or misery in your company. (Rg. 1-94-3)

इस भाष्य को एडिट करें
Top