Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1080
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

पु꣣नानो꣢꣫ वारे꣣ प꣡व꣢मानो अ꣣व्य꣢ये꣣ वृ꣡षो꣢ अचिक्रद꣣द्व꣡ने꣢ । दे꣣वा꣡ना꣢ꣳ सोम पवमान निष्कृ꣣तं꣡ गोभि꣢꣯रञ्जा꣣नो꣡ अ꣢र्षसि ॥१०८०

स्वर सहित पद पाठ

पुनानः꣢ । वा꣡रे꣢꣯ । प꣡व꣢꣯मानः । अ꣡व्य꣡ये꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । दे꣣वा꣡ना꣢म् । सो꣣म । पवमान । निष्कृत꣢म् । निः꣣ । कृत꣢म् । गो꣡भिः꣢꣯ । अ꣣ञ्जानः꣢ । अ꣣र्षसि ॥१०८०॥


स्वर रहित मन्त्र

पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने । देवानाꣳ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८०


स्वर रहित पद पाठ

पुनानः । वारे । पवमानः । अव्यये । वृषा । उ । अचिक्रदत् । वने । देवानाम् । सोम । पवमान । निष्कृतम् । निः । कृतम् । गोभिः । अञ्जानः । अर्षसि ॥१०८०॥

सामवेद - मन्त्र संख्या : 1080
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

Meaning -
O Soma, universal spirit of generosity, cleansing, purifying and radiating in the protected heart of the cherished celebrant, you manifest loud and bold in the deep and beautiful world of existence and, sung and celebrated with songs of adoration, you move and manifest in the holy heart of divinities, pure, purifying, vibrating. (Rg. 9-107-22)

इस भाष्य को एडिट करें
Top