Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1112
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वे देवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

आ꣣दित्यै꣢꣫रिन्द्रः꣣ स꣡ग꣢णो म꣣रु꣡द्भि꣢र꣣स्म꣡भ्यं꣢ भेष꣣जा꣡ क꣢रत् ॥१११२॥

स्वर सहित पद पाठ

आ꣣दित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣡ग꣢꣯णः । स । ग꣣णः । मरु꣡द्भिः꣢ । अ꣣स्म꣡भ्य꣢म् । भे꣣षजा꣢ । क꣣रत् ॥१११२॥


स्वर रहित मन्त्र

आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥१११२॥


स्वर रहित पद पाठ

आदित्यैः । आ । दित्यैः । इन्द्रः । सगणः । स । गणः । मरुद्भिः । अस्मभ्यम् । भेषजा । करत् ॥१११२॥

सामवेद - मन्त्र संख्या : 1112
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment

Meaning -
May Indra, ruling power of the world with all its natural and human forces, winds and stormy troops across the suns rays and over the year, be the protector and promoter of our health of body and social organisations. (Rg. 10-157-3)

इस भाष्य को एडिट करें
Top