Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1163
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ये꣡ सोमा꣢꣯सः परा꣣व꣢ति꣣ ये꣡ अ꣢र्वा꣣व꣡ति꣢ सुन्वि꣣रे꣢ । ये꣢ वा꣣दः꣡ श꣢र्य꣣णा꣡व꣢ति ॥११६३॥

स्वर सहित पद पाठ

ये꣢ । सो꣡मा꣢꣯सः । प꣣राव꣡ति꣢ । ये । अ꣣र्वाव꣡ति꣢ । सु꣣न्विरे꣢ । ये । वा꣣ । अदः꣢ । श꣣र्यणा꣡व꣢ति ॥११६३॥


स्वर रहित मन्त्र

ये सोमासः परावति ये अर्वावति सुन्विरे । ये वादः शर्यणावति ॥११६३॥


स्वर रहित पद पाठ

ये । सोमासः । परावति । ये । अर्वावति । सुन्विरे । ये । वा । अदः । शर्यणावति ॥११६३॥

सामवेद - मन्त्र संख्या : 1163
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment

Meaning -
Whatever gifts of power and peace for humanity are created in the farthest nature or in this world of existence or in that unknown transcendent source of all that is in existence, all that, O Soma, lord of supreme power and unfathomable peace, bear and bring for us and our future generations. (Rg. 9-65-22)

इस भाष्य को एडिट करें
Top