Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1349
ऋषिः - मेधातिथिः काण्वः देवता - नराशंसः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

न꣢रा꣣श꣡ꣳस꣢मि꣣ह꣢ प्रि꣣य꣢म꣣स्मि꣢न्य꣣ज्ञ꣡ उप꣢꣯ ह्वये । म꣡धु꣢जिह्वꣳ हवि꣣ष्कृ꣡त꣢म् ॥१३४९॥

स्वर सहित पद पाठ

नरा꣣श꣡ꣳस꣢म् । इ꣣ह꣢ । प्रि꣣य꣢म् । अ꣣स्मि꣢न् । य꣣ज्ञे꣢ । उ꣡प꣢꣯ । ह्व꣢ये । म꣡धु꣢꣯जिह्वम् । म꣡धु꣢꣯ । जि꣣ह्वम् । हविष्कृ꣡त꣢म् । ह꣣विः । कृ꣡त꣢꣯म् ॥१३४९॥


स्वर रहित मन्त्र

नराशꣳसमिह प्रियमस्मिन्यज्ञ उप ह्वये । मधुजिह्वꣳ हविष्कृतम् ॥१३४९॥


स्वर रहित पद पाठ

नराशꣳसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये । मधुजिह्वम् । मधु । जिह्वम् । हविष्कृतम् । हविः । कृतम् ॥१३४९॥

सामवेद - मन्त्र संख्या : 1349
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

Meaning -
I invoke Agni, universally adorable lord of light and life, in my heart, and kindle the fire in this dear auspicious yajna with offerings of holy materials to be tasted and consumed by the honey flames of fire for the good of the people. (Rg. 1-13-3)

इस भाष्य को एडिट करें
Top