Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1393
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
1

पि꣢बा꣣ त्व꣢३꣱स्य꣡ गि꣢र्वणः सु꣣त꣡स्य꣢ पूर्व꣣पा꣡ इ꣢व । प꣡रि꣢ष्कृतस्य र꣣सि꣡न꣢ इ꣣य꣡मा꣢सु꣣ति꣢꣫श्चारु꣣र्म꣡दा꣢य पत्यते ॥१३९३॥

स्वर सहित पद पाठ

पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्वणः । गिः । वनः । सु꣣त꣡स्य꣢ । पू꣣र्वपाः꣢ । पू꣣र्व । पाः꣢ । इ꣣व । प꣡रि꣢꣯ष्कृतस्य । प꣡रि꣢꣯ । कृ꣣तस्य । रसि꣡नः꣢ । इ꣣य꣢म् । आ꣣सुतिः꣢ । आ꣣ । सुतिः꣢ । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । प꣣त्यते ॥१३९३॥


स्वर रहित मन्त्र

पिबा त्व३स्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥१३९३॥


स्वर रहित पद पाठ

पिब । तु । अस्य । गिर्वणः । गिः । वनः । सुतस्य । पूर्वपाः । पूर्व । पाः । इव । परिष्कृतस्य । परि । कृतस्य । रसिनः । इयम् । आसुतिः । आ । सुतिः । चारुः । मदाय । पत्यते ॥१३९३॥

सामवेद - मन्त्र संख्या : 1393
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

Meaning -
Like the eternal lord of love fond of the celebrants homage, come and accept the devotees love and faith distilled from lifes experience. The flow of the ecstatic celebrants clairvoyance pure and sweet is full of ananda and radiates from the heart for spiritual bliss. (Rg. 8-1-26)

इस भाष्य को एडिट करें
Top