Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1483
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

त꣡दिदा꣢꣯स भु꣡व꣢नेषु꣣ ज्ये꣢ष्ठं꣣ य꣡तो꣢ ज꣣ज्ञ꣢ उ꣣ग्र꣢स्त्वे꣣ष꣡नृ꣢म्णः । स꣣द्यो꣡ ज꣢ज्ञा꣣नो꣡ नि रि꣢꣯णाति꣣ श꣢त्रू꣣न꣢नु꣣ यं꣢꣫ विश्वे꣣ म꣢द꣣न्त्यू꣡माः꣢ ॥१४८३॥

स्वर सहित पद पाठ

त꣢त् । इत् । आ꣣स । भु꣡व꣢꣯नेषु । ज्ये꣡ष्ठ꣢꣯म् । य꣡तः꣢꣯ । ज꣣ज्ञे꣢ । उ꣣ग्रः꣢ । त्वे꣣ष꣡नृ꣢म्णः । त्वे꣣ष꣢ । नृ꣣म्णः । सद्यः꣢ । स꣣ । द्यः꣢ । ज꣣ज्ञानः꣢ । नि । रि꣣णाति । श꣡त्रू꣢꣯न् । अ꣡नु꣢꣯ । यम् । वि꣡श्वे꣢꣯ । म꣡द꣢꣯न्ति । ऊ꣡माः꣢꣯ ॥१४८३॥


स्वर रहित मन्त्र

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥


स्वर रहित पद पाठ

तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । त्वेष । नृम्णः । सद्यः । स । द्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥१४८३॥

सामवेद - मन्त्र संख्या : 1483
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

Meaning -
That Indra, Brahma, is the first and highest among all the worlds in existence, of which, as the original cause, is born the blazing, refulgent potent sun which, always rising every moment, destroys the negativities which damage life and by which all positive and protective powers and people of the world rejoice and celebrate life. (Rg. 10-120-1)

इस भाष्य को एडिट करें
Top