Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1558
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
सा꣣ह्वा꣡न्विश्वा꣢꣯ अभि꣣यु꣢जः꣣ क्र꣡तु꣢र्दे꣣वा꣢ना꣣म꣡मृ꣢क्तः । अ꣣ग्नि꣢स्तु꣣वि꣡श्र꣢वस्तमः ॥१५५८॥
स्वर सहित पद पाठसाह्वा꣢न् । वि꣡श्वाः꣢꣯ । अ꣣भियु꣡जः꣢ । अ꣣भि । यु꣡जः꣢꣯ । क्र꣡तुः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣡मृ꣢꣯क्तः । अ । मृ꣣क्तः । अग्निः꣢ । तु꣣वि꣡श्र꣢वस्तमः । तु꣣वि꣢ । श्र꣣वस्तमः ॥१५५८॥
स्वर रहित मन्त्र
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । अग्निस्तुविश्रवस्तमः ॥१५५८॥
स्वर रहित पद पाठ
साह्वान् । विश्वाः । अभियुजः । अभि । युजः । क्रतुः । देवानाम् । अमृक्तः । अ । मृक्तः । अग्निः । तुविश्रवस्तमः । तुवि । श्रवस्तमः ॥१५५८॥
सामवेद - मन्त्र संख्या : 1558
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
Meaning -
Patient yet most irresistible of all the front rank people, most enlightened of the noble and generous, inviolable, Agni is well read and most renowned leading light. (Rg. 3-11-6)