Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1580
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

पौ꣣रो꣡ अश्व꣢꣯स्य पुरु꣣कृ꣡द्गवा꣢꣯मस्यु꣡त्सो꣢ देव हि꣣रण्य꣡यः꣢ । न꣢ कि꣣र्हि꣡ दानं꣢꣯ परि꣣म꣡र्धि꣢ष꣣त् त्वे꣢꣫ यद्य꣣द्या꣢मि꣣ त꣡दा भ꣢꣯र ॥१५८०॥

स्वर सहित पद पाठ

पौ꣣रः꣢ । अ꣡श्व꣢꣯स्य । पु꣣रुकृ꣢त् । पु꣣रु । कृ꣢त् । ग꣡वा꣢꣯म् । अ꣣सि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देव । हिरण्य꣡यः꣢ । न । किः꣣ । हि꣢ । दा꣡न꣢꣯म् । प꣣रिम꣡र्धि꣢षत् । प꣣रि । म꣡र्धि꣢꣯षत् । त्वे꣡इति꣢ । य꣡द्य꣢꣯त् । यत् । य꣣त् । या꣡मि꣢꣯ । तत् । आ । भर꣣ ॥१५८०॥


स्वर रहित मन्त्र

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः । न किर्हि दानं परिमर्धिषत् त्वे यद्यद्यामि तदा भर ॥१५८०॥


स्वर रहित पद पाठ

पौरः । अश्वस्य । पुरुकृत् । पुरु । कृत् । गवाम् । असि । उत्सः । उत् । सः । देव । हिरण्ययः । न । किः । हि । दानम् । परिमर्धिषत् । परि । मर्धिषत् । त्वेइति । यद्यत् । यत् । यत् । यामि । तत् । आ । भर ॥१५८०॥

सामवेद - मन्त्र संख्या : 1580
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

Meaning -
You are the sole One omnipresent citizen of the universe, creator of all lands, cows, lights and knowledges of the world, maker of the motions, ambitions, advancements and achievements of nature and humanity, fountain head of universal joy, and golden refulgent generous lord supreme. No one can ever impair or obstruct your gifts to humanity. O lord, I pray, bring us whatever we ask for. (Rg. 8-61-6)

इस भाष्य को एडिट करें
Top