Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1785
ऋषिः - बिन्दुः पूतदक्षो वा आङ्गिरसः देवता - सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

अ꣢स्ति꣣ सो꣡मो꣢ अ꣣य꣢ꣳ सु꣣तः꣡ पिब꣢꣯न्त्यस्य म꣣रु꣡तः꣢ । उ꣣त꣢ स्व꣣रा꣡जो꣢ अ꣣श्वि꣡ना꣢ ॥१७८५॥

स्वर सहित पद पाठ

अ꣡स्ति꣢꣯ । सो꣡मः꣢꣯ । अ꣣य꣢म् । सु꣣तः꣢ । पि꣡ब꣢꣯न्ति । अ꣣स्य । मरु꣡तः꣢꣯ । उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣣श्वि꣡ना꣢ ॥१७८५॥


स्वर रहित मन्त्र

अस्ति सोमो अयꣳ सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥१७८५॥


स्वर रहित पद पाठ

अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्वराजः । स्व । राजः । अश्विना ॥१७८५॥

सामवेद - मन्त्र संख्या : 1785
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

Meaning -
O Maruts, mighty men of honour and action, this soma of glorious life is ready, created by divinity. Lovers of life and adventure, Ashwins, live it and enjoy, those who are self-refulgent, free and self-governed, and who are ever on the move, creating, acquiring, giving, like energies of nature in the cosmic circuit. (Rg. 8-94-4)

इस भाष्य को एडिट करें
Top