Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1875
ऋषिः - गोतमो राहूगणः देवता - विश्वे देवाः छन्दः - विराट्स्थाना त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥

स्वर सहित पद पाठ

स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥


स्वर रहित मन्त्र

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥


स्वर रहित पद पाठ

स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥

सामवेद - मन्त्र संख्या : 1875
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment

Meaning -
May Indra, lord of power and majesty, abundant in food, energy and honour, be for our good and bless us with favours. May Pusha, lord of universal growth, be for our good and bless us with progress. May Tarkshya, lord worthy of love and friendship, destroyer of suffering, be good for us and bless us with good fortune. And may Brhaspati, lord of universal knowledge and wisdom be good and bless us with knowledge, wisdom and sweet language. (Rg. 1-89-6)

इस भाष्य को एडिट करें
Top