Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 299
ऋषिः - वामदेवो गौतमः
देवता - त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
2
त्व꣡ष्टा꣢ नो꣣ दै꣢व्यं꣣ व꣡चः꣢ प꣣र्ज꣢न्यो꣣ ब्र꣡ह्म꣢ण꣣स्प꣡तिः꣢ । पु꣢त्रै꣡र्भ्रातृ꣢꣯भि꣣र꣡दि꣢ति꣣र्नु꣡ पा꣢तु नो दु꣣ष्ट꣢रं꣣ त्रा꣡म꣢णं꣣ व꣡चः꣢ ॥२९९॥
स्वर सहित पद पाठत्व꣡ष्टा꣢꣯ । नः꣣ । दै꣡व्य꣢꣯म् । व꣡चः꣢꣯ । प꣣र्ज꣡न्यः꣢ । ब्र꣡ह्म꣢꣯णः । प꣡तिः꣢꣯ । पु꣣त्रैः꣢ । पु꣣त् । त्रैः꣢ । भ्रा꣡तृ꣢भिः । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । नु꣢ । पा꣣तु । नः । दुष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् । त्रा꣡म꣢꣯णम् । व꣡चः꣢꣯ ॥२९९॥
स्वर रहित मन्त्र
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥२९९॥
स्वर रहित पद पाठ
त्वष्टा । नः । दैव्यम् । वचः । पर्जन्यः । ब्रह्मणः । पतिः । पुत्रैः । पुत् । त्रैः । भ्रातृभिः । अदितिः । अ । दितिः । नु । पातु । नः । दुष्टरम् । दुः । तरम् । त्रामणम् । वचः ॥२९९॥
सामवेद - मन्त्र संख्या : 299
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
Meaning -
May Tvashta, divine spirit of natural evolution of forms and institutions, our divine Word, Parjanaya, soma showers of vitality, Brahmanaspati, sun and divine cosmic protection and inviolable mother Infinity along with our brothers and our progeny protect and justify our saviour and inviolable word of promise and resolution for the safety and security of life and the environment.