Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 412
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣢न्द्र꣣ तु꣢भ्य꣣मि꣡दद्रि꣣वो꣡ऽनु꣢त्तं वज्रिन्वी꣣꣬र्य꣢꣯म् । य꣢꣯द्ध꣣ त्यं꣢ मा꣣यि꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣य꣡याव꣢꣯धी꣣र꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१२॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । तु꣢भ्य꣢꣯म् । इत् । अ꣣द्रिवः । अ । द्रिवः । अ꣡नु꣢꣯त्तम् । अ । नु꣣त्तम् । वज्रिन् । वीर्य꣢꣯म् । यत् । ह꣣ । त्य꣢म् । मा꣣यि꣡न꣢म् । मृ꣣ग꣢म् । त꣡व꣢꣯ । त्यत् । मा꣣य꣡या꣢ । अ꣡व꣢꣯धीः । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१२॥


स्वर रहित मन्त्र

इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४१२॥


स्वर रहित पद पाठ

इन्द्र । तुभ्यम् । इत् । अद्रिवः । अ । द्रिवः । अनुत्तम् । अ । नुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । मायिनम् । मृगम् । तव । त्यत् । मायया । अवधीः । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१२॥

सामवेद - मन्त्र संख्या : 412
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment

Meaning -
To you, Indra, lord of the thunderbolt, mighty ruler of the republic, high as mountain and the cloud, cheers for in comparable excellence of valour since you, doing honour and reverence to the freedom and self- governance of the republic, destroyed that artful roaring demon of a cloud of darkness with your extraordinary power. (Rg. 1-80-7)

इस भाष्य को एडिट करें
Top