Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 884
ऋषिः - तिरश्चीराङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
1

य꣡स्त꣢ इन्द्र꣣ न꣡वी꣢यसीं꣣ गि꣡रं꣢ म꣣न्द्रा꣡मजी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसं꣣ धि꣡यं꣢ प्र꣣त्ना꣢मृ꣣त꣡स्य꣢ पि꣣प्यु꣡षी꣢म् ॥८८४॥

स्वर सहित पद पाठ

यः꣢ । ते꣡ । इन्द्र । न꣡वी꣢꣯यसीम् । गि꣡र꣢꣯म् । म꣣न्द्रा꣢म् । अ꣡जी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसम् । चि꣣कित्वि꣢त् । म꣣नसम् । धि꣡य꣢꣯म् । प्र꣣त्ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣢षी꣢म् ॥८८४॥


स्वर रहित मन्त्र

यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥८८४॥


स्वर रहित पद पाठ

यः । ते । इन्द्र । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् । चिकित्विन्मनसम् । चिकित्वित् । मनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥८८४॥

सामवेद - मन्त्र संख्या : 884
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

Meaning -
Indra, whoever creates and offers you the latest song of joyous adoration, you bless with a mind and intelligence for eternal illumination, universal understanding and wisdom, and dedication to exuberant awareness of eternal truth and law. (Rg. 8-95-5)

इस भाष्य को एडिट करें
Top