Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1251
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥
स्वर सहित पद पाठत्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥
स्वर रहित मन्त्र
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥
स्वर रहित पद पाठ
त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । अ । द्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । अ । बिभ्युषः । तुज्यमानासः । आविषुः ॥१२५१॥
सामवेद - मन्त्र संख्या : 1251
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
Meaning -
O immortal soul, thou equipped with the organs of senses, dost depart breaking open the body, the shelter of breaths. All gods, free from fear under thy protection, imbibing strength from thee, come pressing to thy side!
Translator Comment -
The soul at the time of its departure, bursts open the body and goes out. Gods refer to fire, air, water etc., the five devas. Griffith interprets Vala, as the brother of Vritra, or Vritra himself, who stole the cows of the Gods and hid them in a cave. There is no history in the Vedas, hence this interpretation is inadmissible. Vala means breath.